पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाध्रप्र काशिका (इतरव्यपदेशाधिकरणम् २-१२७.) ६५३ सन्खसरं प्रति तनस्वन्तरस्यांशत्वाभावादित्याशङ्कयाह - पृथगमस्थानदशायामसि । अंशिन एकत्वं चेति । संघको विशेष्यमी च तन्तव विशेषणभूताः, अंशध्श्चेति भावः । एटस्य (पष्टं प्रति) प्रादेशिकविशेषणानि भवन्तीति । तन्तुपटयोरभेदेऽपि तन्तून प्रति प्रादेशिक विशेषणस्वभावेऽपि पृष्टं प्रति प्रादेशिक- विशेषणानि भवन्ति : अकार भेदसत्त्वादिति भघः । प्रादेशिकविशेषः आदा चित्का इति । कदाचित्का एवेत्यर्थः । स्वाभाविकांश [ भेद ] वादोऽपि निरस्त इति । स्वभाविकांश सद्भावे केचन प्रादेशिकविशेषः नित्या अपि स्युरिति भावः । गगनादिव्यापकपदार्थानामिति । गभानादिरूपध्यापकपदर्थानामित्यर्थः।। गगनादीनां क्षणिकांवमेवोपपादयति - परिणामविशेषा इत्यादिना । इति आरम्भणाधिकरणम् । (७) इतरव्यपदेशाधिकरणम् । अधिकं तु भेदनिर्देशन् २-१-२२ अहंशब्दो मुक्त व्यावृत्तिषर इति । सुखदुःखयुक्तात् प्रत्यगात्मनोऽधिक मियुत मुक्तादाधिक्यं न प्रतिपादिते स्यादित्यर्थः। । अहमादिवच्च तदनुपपत्तिः २१-२३ ननु 'उभयेऽपी ' ति सूत्रस्य कथमादिपदप्रक्षालनम् ? तस्य भेदप्रतिपादन मात्रप्रवृत्तत्वेन प्रकारप्रकारिभावाप्रतिपादकत्वादित्याशङ्कयाह - उभयेऽपीत्यादि • सत्रमिति । घटकवाक्यविषयमिति । ’य विज्ञाने तिष्ठन् ’ इत्यादिना शरीर- शरीरिभावप्रतिपादनदिति भावः । भाष्ये - अघियवियुक्तावस्थामभिप्रेत्येति । नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणो जीवत् भेदं वर्णयन्तीत्यर्थः । एवं ह्यत्र परेषां भष्यम् , “ यत् सर्वज्ञ सर्वशक्ति ब्रह्म नित्यमुक्तशुद्धमुक्तवभवं शरीरात् अधिकम् = अन्यत्, तत् वयं जगतः स्रष्टुं ब्रमः " इति । ततश्च अविश्वविद्युतघस्यामभिषेयेति वदन्तं प्रति,