पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५४ श्रीरङ्गरामानुजमुनि विरचिसा किमविद्यवियुक्तस्य वा तत्संसृष्टस्य वेति विकर भुखमवृतोतभष्पस्य कथं प्रवृत्तः कथं वा द्रक्षणो जीवत् भेदे वक्तव्ये जीवस्य ब्रह्मणो भेद इति शाद्वयं निरवकाशम् ) तस्य वाक्यस्य नित्यशुद्धस्वभाधस्य बलयो जीवप्रतिभोगिकभेदस्य प्रतिपदनपरवेन दोषादित द्रष्टव्यम् । तत्र परभाष्ये नित्यशुद्धमुक्तबुद्धवभवमिति विशेषणाद- विद्यावियुकस्येति पक्षस्योत्थानम् , सर्वज्ञ सर्वशतीति विशेषणद विद्यपरिकल्पि तस्येति पक्षस्योत्थानति पक्षद्वयसंभवं हृदि निधाय त्रिकस्य दूषयतीत्याह - जीम६ विधायुक्तस्येत्यादि स अझल्पितजीवखरूपज्ञानस्येति । परमार्थप्रत्यगभिन्न ब्रह्मचर्कशश्च त्रिचरस्य कर्तव्यतथा जिज्ञाससूत्रे प्रतिपादनादित्यर्थः । अत्रा धिते तु भेदव्यवहरेसोऽन्वेष्टस्य, स विजिज्ञासितव्यः” इत्येवढतीयकेन मेदानिर्देशेनावगम्यमानं ब्रह्मोऽधिकवं हिताकरणदिदोषं निरुणद्धि " इति पर भाष्योक्तमर्थादसुवदत् - किंच तस्वमस्यादिवाक्यार्थप्रतिबोधात् प्राक् भेदेन प्रतिपाद्यमानस्य हिताकरणाचप्रमक्तिरिति । भेदेन प्रतिपद्यमानस्य । भिन्नतया निर्दिइमानयेयर्थः । ननु भेदसत्वेऽपि तन् जीवन् आभाभिन्नान् अनुभवतो हितकणादिदोषः किं न स्यादित्याशङ्कय, सयमी परमास्म। सर्वज्ञ- स्मन् यथा जीवन् बस्तुत आनेऽभिन्नान् पश्यति, एवं त्वत एषां न सुखदुःखादि बेदनसंयोगोऽस्ति, अविधवशत् तेषां तद्वदभिमान इति पश्यति । तथाच तेष सुखदुःखादिवेदनयामपि अहसुद।सीन इति न तेषां बन्धनगानिवेशेऽप्यस्ति काचित् क्षतिर्ममेति [पश्यतीत्यतो ? ] ने हितकरणदिदोषापत्;ि" इति वाचस्पति नक्तमनुवदति : मिथ्याभूतैौधगतदेवैरिति । अस्यायं भावः - यथा ईश्वरः सर्वज्ञस्वात् भिन्नतथा जीवन् पश्यति, तथा सर्वज्ञत्वादेव तद्वतांश्च दोषान् मिथ्यस्वेन ययेवेति तस्यै संसारप्रवर्तनेऽपि स्वाभिन्नस्य दुःखप्रसक्तेर्न हेित वरणादिदेषप्रसङ्ग इति । “ यद तत्वमसीत्यवंजातीयकेनभेदनिर्देशेनभेदः प्रतिबोधितो भवति, अपगतं भवति तदा जीवस्य । संसारित्वं प्रेक्षणश्च खट्वम् ; समस्तस्य मिथ्याज्ञानविवृम्भितस्य भेदत्रयवह २स्य सम्यज्ञानोदयेन बधात् । तत्र कुत एव । सृष्टः ? कुतो वा हिताकरणादयो दोषाः” इति [पर ?} भ[ष्य 1. भामरं किञ्चिदन्यथाभूतमपि वाक्यं तञ्जष्थनघतगेव ळक्ष्यते ।