पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( इतरध्यपदेशाधिकरणम् २-१-७ ) ६५५ मनुवदति - ऐक्यज्ञानोदयात् श्वादिति । वक्तृणमित्यादि । अयं भावः - तत्वमस्यादिवाक्यजन्यज्ञान प्र भेदव्यवहारः। ततः पश्चात् न भैक्ष्यवहार इति चतुं युक्तम्। " तोये देवानां प्रत्यबुध्यत, स एव तदभवत् इति श्रुते , " शुकस्तु मसाच्छन्नां गतिं कृत्वऽन्तरिक्षग: । दर्शयित्वा प्रभवं स्वं सर्वभूतगतोऽभवत् ।। इत्यदिशुकमुक्तवपतिपादकप्रमाणाच्च शुकदीन तंत्रज्ञानावश्यभवन्। शुकादीनां जातेऽपि तत्वज्ञाने हीनरेषां यथापूर्व भेदव्यवहारस्य स्थितस्म, बथ मज्ञानम् तस्य न भेदप्रतिभास इत्येव वक्तर्यम् । ततश्वेश्वरस्थ तस्मज्ञाने विद्यमानेऽपि भेद प्रतिभाप्तसंसारतन्त्रप्रवर्तकादकं न स्यादिति । भेदप्रतिपत्तेरिति । ल्यब्लोपे यमी । भेदप्रतिपत्तिमपेक्ष्येत्यर्थः । ईश्वरस्य तक्षमस्यादिवाक्यार्थानवबोधधीनभेदप्रतिपय- धीनन्नपूवनि घनदोषपरिहारोऽनुपपन्न इत्यर्थः । स्रषुवे सति हिताकरणादिदोषः परिर्यः । नवमस्यादिवाक्यार्थानववधाधी-भेदप्रतिपदधीनत्रष्टत्वस्यैवाभावेन सृष्टि निबन्धनहिताकरणादिदोषाप्रसत्रया तपहैि।रो न प्रतिपाद्यः स्यादिति भावः । दोषपरिहारधनुषपन्न इति । ननु १२१iये, " अश्मःद्विश्च तदनुष पतिः ’ इति सूत्रे,-पाषणखाद्यविशेषेऽपि वङ्गवैडूर्यकान्तादिवैचित्र्यवतु वृक्षे पत्रपुष्पादिवैचित्र्यवत् वनदश्यभाववैचित्र्यत् जीवप्रभज्ञपृथक्वदुपपन्नमित्युक्तम् ! तत्र सू न ?] हितकरणदिदेवंप्रसक्तिनिरासकथा पैरैर्यस्यानन् । " यदि ब्रह्मविवतों जगत् लत्, हन्त, सर्वस्यैव जीववचैतन्यप्रसन्न इत्यत आह - अइमाद्रि चच्च तदनुपपन्न; " इति वचस्पतिना, “ अइमादिचच्च तदनुपपत्तिः " इति सूत्रस्या- वतारितस्वेन तस्य सूत्रस्य चिदचद्वैचित्रीमन्निपतपादनपरश्वेन हितकरणादिदोषपरिहर परस्वाभावे न वक्ष्यमाणदोषाणां प्रसक्तिरिति चेन , सत्यम , वाचस्पतिना तथा व्याख्यासम् । न तु तत् उपपत्तिमत् । हितोरणादिद१५सने तवैचित्र्यशङ्कया अनुस्थितेस्तत्परिहारस्याथक्तन्यत्वात्. " न विलक्षणत्वान् " इत्यादौ कृतकरत्वाच । अतो वाचस्पयुक्यनुपपत्रलामभिप्रेत्य यथाश्रुनभाष्यदूषणमुपन्यस्तम् । कर्मारब्धे नेति । शरीरेणेति शेषः । कर्मत्रश्येनेतिकी, जीवेनेति शेषः । तत्तसत्कार्यं वादनिराकरणं दृश्यत इति । तत्रासकार्यंवदनिराकरणस्यापि . दर्शनादित्यर्थः । इति इतख्यपदेशाधिकरणम्