पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता (८) उपसंहारदर्शनाधिकरणम् । उपसंह्रदर्शन नेति चेन्न वरवद्धि २-१२४ संकुचितधृतित्वकोत्थानादिति । उधकरणान्तसद्भावदशायां संकरस्य सत्यस्वेsपि मद्राहित्यदशायां संकरस्य सत्यता अस्तीति संकोच इत्यर्थः । किं बावकरणसापेक्षस्वमुच्यते, उसन्तरणसापेक्षधम् ? आधे क्षारादौ व्यभिचरः । द्वितीये कालिदृष्टद्यतन करणभङ्गान्न ब्रह् स्रष्टहविरोध इत्यभिप्रयlह्न - भाष्ये यथा क्षीरजलादेरिति । वैदिकं दृष्टान्तमाहेति । क्षीरधचेतनस्य कर्यजनने बाकरणनिरपेक्षस्वेऽपि चेतनस्य बाह्यकारणासरसापेक्षवमस्तीत्याशङ्कय वैदिक दृष्टतमाहेत्यर्थः । देयादिचदपि के २-३-२५ भाष्ये सुखग्रहणायेति प्रतिपत्तव्यमिति । परिमितशक्तीनां देवादीनभषि श्रुतिवशात् तादृशसामथ्र्येऽयुपगम्यमाने किमु वक्तव्यं सर्वशक्तेः परस्य ब्राह्मण इति ग्रहणयेत्यर्थः । (९) कृस्नमसक्तत्थधिकरणम् । सर्वोपेता च तद्दर्शनात् २-२-३० श्रुतेस्तु शब्दपूर्वादिति सूत्रेण पौनरुक्त्यमाशङ्कयाह - श्रुत्या निघय बवेति । ननु अपहतपाप्मेत्यादीनधमपि । धर्मिवैलक्षण्यद्वारा सर्वशक्तियोगलक्षण- धर्मचैक्ष्ण्यापादकधस्यापिं संभवत्, ‘सत्यकामः सत्यसंकल्पः' इत्यस्य विश्ष्यि सर्वशक्तियोगप्रतिपादकवकथनं भाष्ये कथमित्याशङ्कथाइ - एवं धर्मिवैलक्षण्या दिति । आसन्नेति । धर्मिवैलक्षण्यात् धर्मवैलक्षण्यमानं सिद्धचेत्; न तु सर्व शक्तियोगरुपधर्मविशेषः । पारिशेष्यदिन । तत्सिद्धिस्तु विलम्बित । सत्यसंकल्पत्व- लक्षणकार्यलिङ्गकसर्वशक्किप्रतीतिस्तु शीघ्र भवतीति भावः ।