पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( हृत्स्नप्रसक्तयाँधकरणम् २.१.९ । ६५४ विकरणवन्नेति चेत् तदुक्तम् २-१-३१ चन्द्रद्वित्वाभावेऽपि चन्द्रो बहुधा विभज्यत इति पाठो दृश्यते । वस्तुतः ('वस्तुतस्तु) चन्द्र नेभावेऽपि चन्द्रेऽनेकध। प्रतीयत इयर्थः । वस्तु तेऽनेद्वशून्यस्यापि चन्द्रस्य तिमिरदीपकल्पितानेकवचदिति तदर्थपर्यवसितोऽर्थः ।

  • नामा श्रुतेः " इत्यादि । एषु सूत्रेषु श्रुतिशब्दादिपदस्य मिथ्याविषयत्वाभावस्य

सिद्धवादित्यर्थः । नित्यसंपन्नत्वादिति । ततश्च सुषुप्तिकाल इत्यनुपपन्नमिति भावः । तस्येन्द्रियिकत्वादिति । ततश्व द्रष्टव्य इति बिधिवैपर्यमिति भावः । द्वितीयपक्षे परिहरमाशङ्कते - यदेव बलेति । ननु सर्वत्रापरमार्थभूतेऽविद्यासंसर्गे विद्यमानेऽपि परमार्थभूताविधसंसर्गाभावाच् न कृतप्रसक्तिरित्याशङ्कते • परमार्थ भृत इति । न तावता अविद्यादि ( नेिप्सुं ) युक्त ब्रह्मसिद्भिर्ति । परिणामो पयोगिन्य अविद्यया वियुक्फब्रह्मसिद्धिरित्यर्थः । सर्वमपि ब्रह्म जगदकारेण परिणमे तेत्यर्थः । यादृशोऽभिमत इति । जगदाकारेण परिणामोपयोगी यादृशोऽमिगत इत्यर्थः । कार्यप्रयोजनकारे विद्यमाने तदप्रयोजकाकारनिवृत्तेरप्रयोजकत्वे दृष्टान्त मह - यथा स्यमदृष्टेति । किंच किमविश्वकल्पितेति । ननु शंकरभाष्ये, " अविकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृतव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते, परमार्थिकेन च रूपेण सर्वव्यवहारातीतर्भ परिणतमवतिष्ठत " इति शृङ्गग्राहिकया अनिर्वचनीयस्सनामरूपय्क्षणभेदस्यैव’- विद्यकल्पितरूपस्वेन प्रदर्शितवत् , तथा। कचरूपयेऽपि, " नामरुपलक्षणेन रूपभेदेन व्याकृतस्याहृतामिन तान्यर्वाभ्यामनिर्वचनीयेन परिणामव्यवहारास्सदं ब्रह्म प्रति पाद्यते । न च कल्पितं रूपं वतु स्पृशति । न हि चन्द्रमसि तैमिरिकजनस्य द्वित्वकल्पनं चन्द्रमसो दिवमावहति । द्विानुपपया वा चन्द्रमसोऽनुपपत्तिः । तस्मादवास्तवी परिणामकरश्न अनुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुधपतिमध 1. वस्तुतस्तु इति अचित् पाठः । तदंशनादेऽमुत्र यते, यत् - टीच्छयां में हू चन्द्र द्वित्वाभावेऽपि " इति महीत्येतद्भटतपाठो दृश्यत इति प्रदर्थं तवनपपन्नश्वसूचनपूर्वकशतम् पाठप्रदीनर्थप्रवृता स्यादिह भावप्रकाशिकेति । 83