पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५८ श्रीरङ्गरामानुजमुनि विरचिता हैति " इति स्पष्टं प्रतिपादितवच्च कथमस्य विकत्थस्यावकाशः । अस्तु वा कथंचिदव- कशः, तथाप्यविद्याविशिष्टस्य वा तदुपलक्षितस्य वा प्रधानस्य वा अविश्वाकर्पित- रूपभेदशब्दार्थत्वे तेषामवयवमेव सिद्धचेत्; न तु सावयवत्वम् । यथा देवदत्तो यज्ञदसेन पितृमानिति उक्ते यज्ञदतस्य पितृवमेवायाति, न तु पितृमस्वम् - एव विद्य।कपितरूपभेदेन साधयवमित्युक्ते अविद्याकरूिपभेदस्यत्रयदबमेव सिद्धचेत्; न तु साधयस्वमिति चेत्-, अविद्याकल्पितरूपभेदेन सावयवत्वमित्यस्या विद्याकल्पितरूपभेदयुतं यत् सावयवमित्यस्य|प्यर्थस्य संभवात् । न च सामग्र स्वेन प्रतिपिपादयिषितमविद्यायकस्तिनामरूपयुक्तं ब्रह्म किमविश्वविशिष्टम् उत उप- लक्षितम् , उत प्रधानमिति विकल्पसंभवान्नानुपपत्तिः। किमविद्य।कल्पितरूपमित्य विद्याविशिष्टमिति प्रन्थे अविकल्पितं रूपं यस्येति बहुत्रीहिः । ततश्वविद्य कांस्पिरोनामरूपयुकमित्यर्थः । अतो नानुपपतिरिति द्रष्टव्यम् । तदुभयविरोधपरिझर इति । कृतप्रसक्तिनिरवयवपरिहार इत्यर्थः।। पाश्चात्यस्त्रद्वयार्थस्येति । " सर्वापिता च ", " विकरणधानेति चेत् -" इति मूत्रद्वयार्थस्येत्यर्थः । उपपाद्यकोटिघटकमिति । सर्वकारणस्योपपाद्यमरूपो पेतत्वस्येत्यर्थः । ननु निरवयवस्य सर्वकारणस्वे श्रुतिवाक्यस्यैव साक्षादुपपादकंवत् तदेवासिन् विवक्ष्यताम् | किं सर्वशक्तयोगोपन्यासेनेति '(..............) इति कृतप्रसक्त्यधिकरणम् । (१० ) प्रयोजनघचाधिकरणम् । == = लेकवतु लीळाकैवल्यम् २१-३३. कन्तुकाद्यारम्भस्य लीलात्वं युक्तमेत्यदे । ननु, केवलं लीलैक प्रयोजनाः कनुकाधारम्भा दृश्यन्ते ", जन्मस्थितिध्वंसादेः लीलैव प्रयोजनम् " इति ' b 1. अयं शङ्का प्रन्थः । समाधानग्रन्थ भ्रष्ट इति ध्येयम् ।