पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (प्रयोजनम्रत्वाधिकरणम् ३--१०) ६५९५ कतुकारम्भजन्मस्थितिध्वंसदेः लीलप्रयोजनकवप्रतिपादकभष्ये विद्यमाने तदनां दरेण, " कॅन्तुकाद्यारम्भस्य लीळवं युक्तम् यलगौरवभावत् । जगद्वयपास्यं लीलत्वमनुपपन्नम्"इति कथं व्यापारस्यैव लीलावकथनमिति चेत् - अत्र केचित् “क क्रीडार्थं सृष्टिरित्यन्ये भोगार्थमिति चापरे । देवस्यैष स्वभावोऽयमप्तकमस्य का स्पृहा ॥ ५ इति माण्डूक्यश्रुन() : सृष्टे: कीलार्दूलस्य परपक्षत्त्रोपन्यास लीलाशब्दोऽननायासकर्मयूरः, ‘लीलमात्रमेतदस्य भूपत्रयधान्यवद्वनम्' इति तत्रापि प्रयोगदर्शनात् । यथाहुलिचालनादयोऽनायाससध्याः क्रियाः न प्रयोजनापेक्षाः । अत एव न तत्र प्रयोजनप्रश्नः संभवेऽपि तूष्णीमेवोचरम - एवं पर मन्मनोऽप्यनायाससध्याः सृष्टश्चदिक्रियः न प्रयोजनपेक्षः । अत्र च, ‘‘अखिल- भुवनजन्मस्थेमभङ्गादिलीले “ इत्याद्यपद्यभ्यैव विवक्षितत्वात् । “ केवललीलैक- प्रयोजनः कतुकाद्यारम्भायॐ क्षुदंसादेनैव प्रयोजनम् " इति भष्यस्यापि स्वस्य स्वयं दस इतिवत् स्वस्य स्वयमेव प्रयोजनमित्यर्थं तात्पर्यम् इत्येवाचाथमि. अयं वर्णयन्ति । सर्वधर्मोपपने २-१-३६ खान्यचज्ञानाचेति । न लीलासंभव ईयुरत्रान्वयः । विषमसृष्ट्या संवन्धमर्हतीति । न तु पररीत्या ईश्वरेण सुषुवेयर्थः । तें ईश्ववेत् कर्मस पेक्ष इति । नियमो न हीत्यर्थः । एवं सृष्टिवेदित्युभक्षयेऽपि द्रष्टव्यम् । समष्टितः। सृष्टाविति । ननु कार्यमात्रे जीवदृष्टस्य कारणात् तत्रापि कर्मसापेक्षत्वं शक्यते । वक्तमिति चेत् - न ; मुक्तापेक्षितमतािपित्रादिभोभयसृष्टौ व्यभिचारेण सर्वत्र करें तरसापेक्षत्वाभावादिति भावः । सृत्वाभिप्राय भवतीत्यभिप्रायेणाहेति । स्वाभिप्रेतो भवतीत्यभिप्राये णोक्तवानित्यर्थः । ऽत्रमप्यधिकरणान्तरमाहुरिति । यद्यपि मृषाधादिभतेऽपीद सूत्रमधिकरणन्तरमिति कल्पितरौ व्यक्तमुक्तम् ,तथापि भाष्यभामयोरप्रतीतत्वादेव मुक्तमिति द्रष्टव्यम् । प्रलयात्ययज्ञानजन्यत्वादिति । प्रलयोऽतीत इति शन जन्यस्वादित्यर्थः । योग्यतायां योभपतान्तरानुपपतेरिति । प्रबोधशक्तेरपि