पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ श्ररङ्गमानुजमुनिविरचिता अन्यतमेन्यतमो जभ्यते । जननभन्न परिणमविशेषः ! अन्योन्यमिथुनद्युतयश्च । अन्योन्यसहचराः, अविनाभूता इयर्थः ।

  • अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः।

नैषामादिः संप्रयोगो वियोगो वोपलभ्यते । इति हि तदगमः । सत्त्वं लघु प्रक्षशकमिंटं साझ्यचार्याणम् । तत्रानलपञ्चनदीन । मूर्चज्यरूनतिर्यगमनादिहेतुः धर्मों लाघवम् । संनतमसी रजसा स्वकार्योन्मुखेन. ... कौंते इयेतत् रजस उपष्टम्भकघम् । तत्रुपपादकं विशेषणं चैलमिति । रजः सक्रियभक्रिययोः सखतमसोः कयन्मुखवस्थपदकमेिति चलविशेषणेन दर्शितम् । तमस्तु गुरु । अत एव स्वयं चञ्चलतया लघु सत्स्वमपि चालयद्रजो गुरुण तमसा। तत्रतत्र पञ्चत्तिप्रतिबन्धक्रेन इंचिदेव'प्रवृतिमत् क्रियत इति अरणकं=नियामकं तमः । परस्परविरोधिनामध्येषामेककार्यकरणत्वमुच्यते -प्रदीपवच्चार्थतो वृद्धिः। यथा वर्तितैले पावकविद्धे अपि मिलिते सह पावकेन कथप्रकाशनं कार्यं कुरुतःएवं सस्वजरत मांसि परस्परविरुद्धान्यपि अर्थवशा सह कार्यं कुर्वन्तीति । उपष्टम्भकं = धारण मिति । समतमसोः कार्योन्मुल्यपादयंमेव रंजसो धोत्रमिति भावः भध्ये सर्वज्ञज्ञानमूल इति । पौनेय इति यावत् । भाष्ये-एकमूलच मवश्याभ्युपगमनीयमिति । प्रपञ्चस्य प्रधानमूलकलकरपनायां तदैक्यस्याघवम् परमाणुकरणकत्वकल्पनायाम् एकंस्य परमाणोः सर्वकारणवायौगेन कारणबहुव कल्पनावश्यभावात् गौरवमित्येकमुरुक्रमितं अत्राभिप्रेतम् । भाष्ये षभिः पार्श्व रिति । यथा दशदिक्संबन्धिदछप्रदेशयन्तोऽङ्ख्योदयः परस्परं संलिष्यमाणाः एफया महादिश विदिक्षुद्भयेनावच्छिन्नैः प्रत्येकं त्रिभिस्लिभिः प्रदेशैः संबध्यन्ते, एवं सन्तवोऽपि संलिष्यमाणः प्रत्येकमसंयुक्तपाईंधुक्ताः स्वाधिकपरिभाणे पटादि कर्यिमारभन्ते । तथा नेऽथवेषु परमाणुषु संयुज्यमानेषु असंयुक्तप्रदेशासंभवात् ते चाधिकमरिमणकार्यारम्भकत्वं न स्यादित्यर्थः । भाष्ये भेदानां परिणामादिति , अयं हि - श्लोको वचस्पतिना एवं याख्यातः --.