पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (रचनानुपपंत्यधिकरणम २-२-१) ६६३ "स्मादेतत - व्यक्ताद् व्यक्तमुत्पद्यत इति कणभक्षक्षचरणादयः। परमण हि व्यक्ताः । तैर्यणुकादिक्रमेण पृथिव्यादिरुक्षणं व्यक्तमारभ्यते । पृथिव्यदिषु च कारणगुणपूर्वगुणक्रमेण समद्युतिः । तस्माद्यक्ता व्यक्तस्य तकार्यस्य गुणस्य चोपतिरिति कृमव्यक्तनदृष्टचरेणेति - अत आह भेदनमिति । भेदानां विशेषण महदादीनां भूतान्तानां मूलकारणमस्त्यज्यत । कुतः ? कारणकर्थविभगत् अबिभगाद्वैश्वरूध्यस्थ । कारणे मत् कार्यमिति हि स्थितम् । यथा कूर्मशरीरे संन्येवाङ्गानि निःसरन्ति विभज्यन्ते, इदं कूर्मशरीरम् , एतन्यस्याङ्गनीति ; एवं निविशमानानि तस्मिन् अव्यक्तानि भवन्ति--एवं कारण मृपिण्डात् सुवर्णपिण्डाद्वा कार्याणि घटमकुटादीनि सन्त्येव विभज्यन्ते; सन्त्येव पृथिव्यादीनि कारणात् तन्मात्राद्वि भज्यन्ते ; सनयेव तन्मात्राण्यहंकारत् कारणात् ; सनेव चाहंकारकारणाभगदतः ; सन्नेव च महान् परमाव्यक्तदिति । सोय कारणात् परम(ध्यक्तात् साक्षात् पार्येण विश्वस्य कार्यस्य यिभागः । प्रतिसर्गे तु मुण्डिं सुवर्णपिण्डं वा धटमकुटादयो विशतोऽव्यंक्तीभवन्ति, तत्कारणत्ररूपमेवानभिव्यक्तं कार्यमपेक्ष्यायसं भवतीति एवं पृथिव्यादयः तन्मात्राणि विशन्तः स्वापेक्षय तन्मात्रमव्यक्तयन्ति ; एवं तन्मात्राण्य- हंकारं विशन्ति अहंकारमव्यक्तयन्ति ; एवमहंकारो महान्समाविशन् महान्तमव्ययति; महान् प्रकृतिं स्वकारणमाविशति । प्रकृतेस्तु न कचिन्निवेश इति सा सर्वकार्याणाम व्यक्तमेव । सोयमविभागः प्रकृतौ वैश्वरूप्यस्य = कार्थस्य। तस्मात् कारणे कार्यस्य सत एव विभागाविभागभ्यामव्यक्तं कारणमस्ति । इताव्यक्तं कारणमस्तीत्याह शक्तिः प्रवृत्तैवेति कारणशक्तितः कार्यं प्रवर्तत इति सिद्ध; अशक्तात् कारणात् कार्यस्यनुपपत्तेः । शक्तिध कारणगत न कार्यस्यानभिव्यक्तत्वादन्या। न हि सका थुपश्ते कार्यानभिंठ्यक्तताया अन्यस्य शक्तादस्ति प्रमाणम् । अयमेव हि सिकसभ्यः तिलनां भेदः, अदेतेष्वेव तिलेषु तैलमस्ति अनागतायथम् ; न सिकतास्विति । स्यादेतत् , क्तिः प्रवृत्तिः करणकार्य विभागविभागौ च महत एव परमव्यक्त साधयिष्यतः । कृतं ततः परेणाव्यतेने स्यत आह – परिमणात् । परिमितवात्; अव्याप्त (पि)खादिति यावत् । विवदाध्यासिता भेदाः अव्यक्तकरणक्तः परिमितत्वात् घटंवदिति । धटादयोपि