पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६४ श्रीरङ्गरामानुजमुनिविरचिता हि परिमिता मृदाद्यल्यक्तभरणकाः दृष्टाः । उक्तमेव, यथा कर्थस्याव्यकावस्था कारणमेवेति । अतो महानपि परिमितस्वादव्यक्तकारणकः । यतु महतः करणम् तस्परम् अव्यक्तम् ; परतरव्यक्तकल्पनायां प्रमाणमभवत् । इतश्च । विवदध्यासिताः भेदः अव्यक्तआरणवन्' समभ्ययात् । भिन्नानां सङ्गता समन्वयः । सुखदुःख मोहसमन्विता बुबादयः अयत्र आयादिलक्षणः प्रतीयन्ते, यानि च यदूपसमन्वितानि, तानि सर्वभावाध्यतकारणनियथा। भृङ्गमहथसमन्विता। घटमकुटादयो मूढंग पिण्डाव्यक्तकरणका इति करणमस्यन्यतं भेदनामिति सिद्धम् । ~ इति । सस्य चक्रुिद्धस्यात् सऽपि प्र|द्य एवेति द्रष्टव्यम् । प्रत्यनुभामोपयोगिनीं व्याप्तिं शिक्षयतीति । अत्र प्रत्यनुमानं दर्शयति न भवदुक्तमितीति पाठः समीचन इति केचित् वदन्ति । सुखदु खादिहेतुत्वमिति मन्तव्यमिति । न तु तेषामेव सुखादिरूपवम् ; तथा सति गुणत्रयाश्रये पटादौ सुखं दुःखस्यादिप्रयोगप्रसङ्गात् । पटादीनामेव सत्वरजस्तमो तृपत्वमिति सङ्कयमते पटः पुखं दुःखमित्यादिप्रतीतिप्रयोगप्रसङ्गात्रं । न च विषयस्य सुखादिरूपवाभले तज्ज्ञानादन्नरसुखोदयो न स्यादिति वाच्यम् चिथस्येच्छादिरूपत्वाभवेषिं तस्शनादिच्छाशभृलोदयादुदयस्याप्युपपत्तेः । सुख दुःखांदिज्ञानवशात् सुखदुःखमोहमकवे लाघवादिकार्थवशात् अन्थारमकचस्यापि कल्पनाप्रसङ्गन वैगुण्यावस्थभङ्गभसम्च । न च सुखलाघवपाशानां दुःखोपष्टम्भ प्रवर्तनानां मोहगौरवाधणनौकेकगुण्सम्बन्धित्वकल्पनायां प्रमाणमस्ति, येन वैगु oथव्यवस्थाभङ्ग न स्यात् । तथा सति सुखदुःखमोहनमपि - एकगुणसम्बन्धित्व पतोपपत्तेः विरोधस्य. प्रतियोगिभेदेन च सुपरिहरत्वात् । परेणापि मुदिxपोद्भवे तद्वेदश्यैव शरणं करणीययाचेति भावः । व्यतिरेकानवस्थितेश्चानपेक्षवत् २-२ ३ अवस्थाया अवस्थानतदभावबादस्य अवस्था उपरितदभाववदतुरुपतया व्याचष्टे - प्रतिसगबंस्थोपलक्षितेति । अवधारणगर्भमिदमिति । यद्यपि भानाध- धरणगर्भत्वमाश्रयणीयम् ; समस्तपदेनैवावधFणप्रयोजनस्य लब्धवान् -- तथाप्यु पग्रस्योपयान्सशदूषकवादिति द्रष्टव्यम् । तया । स्वातन्त्र्यहानिक्षिति । तथा