पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिका ( रचनानुपपयधिकः णम् २-२-१) ६६५ परिणाभविशेषापया स्वातन्त्र्यनिरियर्थः-अतो निर्दयस्त्रहेतुरनैकान्तिक इति दया चेत् गुणः , ततश्च निर्दयस्वे निर्गुणत्वं स्यादिति हेतुरनैकान्तिक इत्यर्थः । जीवानां फलान्वयराहित्यश्चेति । जीवस्य परतन्त्रवे कर्मफलम्व्यो जीवस्य । स्यादिति दूषणं चेत्यर्थः। उपजीच्या पदीति । उपजीवकानमुपजीव्यदुःखासहिष्णुवं स्वप्रयोजनभङ्गभीस्यैव । तत्रापि स्वार्थनिरपेक्षत्वे दयास्वमिष्टमेवेति भावः । सततयुक्तानामित्यत्रेति । अत्र वक्तव्यं सर्वे प्रथमसूत्र एवोक्तम् । अन्थत्रभवाश्च न तृणादिवत् २-२-४, केवलदाचबिख्यावृस्यर्थमिति । प्रहीणस्य काष्ठसन्निहितस्य तृणस्य क्षीर भावादर्शनात् चिरसन्निधिमात्रमेवोपगन्तव्यमित्यर्थः । न च तदपि पक्षीकार्यमिति । अचेतनं चेतनाधिष्ठितमेव प्रवर्तत इत्यनुमानेन तृणादिरपि पक्षीक्रियभामिति । वाच्यमित्यर्थः । तायतेति ? चिरसन्निधिमात्रेणेत्यर्थः । प्रहीणं वेत्तीति । अस्य तदुषितमिति पूर्वेणान्वयः । एवमुतरपि द्रष्टव्यम् । भाष्ये व्यभिचारप्रदौनायेति । पयोदृष्टान्ते व्यभिचारपरिहारप्रदर्शना येत्यर्थः । ‘मशकेभ्यो धूमः? इतिवत् । पुरुषाश्मवदिति चेत् तथापि २-२-५. भाष्ये प्रथानपभोगार्थमिति । श्लोंके प्रधानस्य दर्शनापेक्षया कर्मवान्। कर्मणि षष्ठीति भावः । "अभ्युपगमेऽस्यर्थाभवत् २-२-८. अनुमितिरेवार्थतो बुद्धिस्येतीति । अनुमानेन प्रधानसिद्धयभ्युप गमेऽपीति भाष्यस्य अनुमित्यभ्युपगमेऽपीत्यर्थ इति भावः । । विप्रतिषेधाच समञ्जसम् २-२-९, भाष्ये सचरातपरार्थत्वादित्यादि । अव्यक्तमहदहंकारप्रभृतयः सुखदुःख मोहास्मकतया सता इति सिद्धभ । ततश्च यथा’ शयनासनादीनां सङ्घातवात् परार्थत्वम् , एवं तेषामपि' पारार्थं क्क्तभ्यमित्यर्थः । ननु पारार्थमस्तु; तथापि 84