पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६६ श्रीरङ्गरामानुजसु निविरचित सङ्ग्लान्तरं प्रत्येव पाथ्र्यमस्तु; न स्वसंहसमारमानं प्रतीत्यत्रह -- लिथुणदिविषयी यदिति – अयमभिप्रायः संहतभ्य संहतान्तरार्थले तस्यापि संहतस्वेन पार्श्वस्थ वक्तव्यमयाऽनघस्था स्यात् । अतः सुदूरं भवापि असंहस आमा शेषितयाऽभ्युप गग्सध्यः । ततश्च तादृशे आत्मनि संहतवं व्यावर्तनं स्वव्याप्यं त्रिगुणदिक त्व)मपि व्यावर्तयति । तन्नादिपदेन, ‘विंगुणविवेकिः विषयः सामान्यमचेतनं प्रसवधर्भि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्"इति श्लोकार्थो विवक्षितः । तस्यायमर्थ: तथौ गुणाः सुखदुःखमोहं अस्येति त्रिगुणम् । तदनेन सुखादीनामास्मगुणत्वं । पराकृतम् । अबिचेकि । यथा प्रश्नं स्वतो न विविच्यते । एवं महृदादयोऽपि प्रधानान्न विविच्यन्ते, तदानक (वात् । अथवा संभूयकरिता अविवेकः | न किंचिदेकं कथं पर्याप्तम्; अपितु संभूय } ये स्वाहुः -- विज्ञानमेव विषयकरमिति, तन् प्रत्याह विषय इति । विषयः आहाः । विज्ञानभिज्ञ इति यावत् । अस एव सामान्यम्= सधारणम् । विज्ञानरूपस्वे तु विज्ञानानामसाधरणत्वद्विधया अप्यसधारण/ भवेयुः। तथा च भर्तकीभूताभने एकस्मिन् बहूनां प्रतिसंधानं न स्यात् । अचेतनम् । स्पष्टोऽर्थः । प्रसवधमिं । परिणामशालीत्यर्थः । एवंभूतं व्यक्तं भहदादि । तद्धर्मान् प्रधानेऽप्यतिदिशति तथा प्रधानमिति । शिष्टं स्पष्टम् -- एतादृशकारविषयैथादि- त्यर्थइति । इतश्च पुरुषोस्ति, अधिष्ठानत् । त्रगुभकस्य रथादिवदधिष्ठेयत्वस्य वक्तव्यंवदन्योऽधिष्ठाता । अपेक्षित इत्यर्थः । भोक्तृभावात् । सुखदुःखभोक्तृभावा दित्यर्थः । सुखदुःखे खानुप्रतिकूळवेदनीये । तनश्च सुखदुःखयोनुकूलनीयेन चे प्रतिकूलनीयेन च केनचिद्भवितव्यम् । स चास्मा । कैवल्यार्थप्रवृते । कैवल्यं हि आत्यन्तिकदुःखप्रशमनंम् । न च तत् त्रिगुणास्मकम्य बस्तुभः संभवति । स्वभाववियोगप्रसङ्गादित्यर्थः । तच विपर्ययासादेति । त्रिगुणदिविषर्ययादिति पूर्वी,कोक्त- दित्यर्थः। ततश्चायमर्थः - पुरुषस्यात्रिगुणत्वाद्विवेकस्याद्विषयिल (अविध्यत्वत्) असाधरणस्याचेतनवदप्रसधधर्मित्वाचेति । अत्र - चेतनखविषयित्वा ( वविषयवा) श्र साक्षित्वद्रष्टत्वे सिध्यसः। चेतनो हि द्रष्टा भवति ; नाचेतनः । दुःखप्ती च दर्शिनविषये भवति; न तु विषयस्य साक्षिवम् । अत्रिगुणवदेव आत्यन्तिकं