पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्रीरङ्गरामानुजमुनिविरचिता अन्यत्रभावाच्च न तृणादिवत्"इति सूत्र एव करिष्यते । इदं च सूत्रम् , ‘प्रधृते श्वे ' ति पूर्वसूत्रोक्तायाः पुरुषानधिष्ठिताचेतनस्य पुरुषर्थानुगुणपश्रुत्यनुपपतेराक्षिप्य समर्थनपरं किं न स्यादित्याशङ्क्याह पुरुषार्थसिद्ध्यनुगुणत्वदृष्णस्येति । एकं करणं नीणि तानीति । चित् त्रीण्यन्तःकरणानि बुद्धिरहंकारो मन इति वर्णयन्ति । केचित् बुद्धिरूपान्तःकरणमिति वर्णितमित्यर्थः । तद्वाचिन्य- स्वारस्याच्चेति ). * विमतिबेधे परं कार्यम् ” इतिसूत्रे परस्परविरोधप्रसिद्धः दर्शितत्वादिति भावः । हेतुभदनियंभियादि । आश्रितम् कारणाश्रिसमित्यर्थः । लयं गच्छतीति लिङ्गम् । तन्मूलं स्यादिति । प्रकृतेथूलं स्यादिस्यर्थः । इति रचनांनुषपस्यधिंकरणम् । (२) सहदघधिकरणम् । महद्दीर्घवद् ह्रस्थपरिमण्डलाभ्याम् ३-२१०. दृष्यसमुच्चयोऽभिप्रेत इति । गंगननित्यस्वादिदूष्यसमुञ्चयोऽभिप्रेत इत्यर्थः । महद्दीर्घशब्दौ भावप्रधानाविति । ननु भवभ्राधान्यानाश्रयणेषि पदर्थतव- च्छेऊमेदादेव द्रुद्रोऽस्त्विति चेन्न । पदार्थभेदं त्रिन। पदार्थतावच्छेदकभेदमात्रेण इंद्रस्य भष्याहं निराकृतवत् । “ चार्थं द्रुद्वः " इति सूत्रे हि भीष्प्रकृता यीय- फैश्वर्यं वैयाकरणश्चेत्यादिषु पदार्थlधच्छेदकभेदात् द्वन्द्वमाशङ्कश, शेषे बहु श्रोहिं: " इति सूत्रात् शेष इत्यस्यनुवृत्तेः तस्य समानाधिकरणसमसविषयस्वेन शेषाभाव तदन्नासेरुभपादितवत् । सस्यर्षेि पदर्थतावच्छेदकभेदेन द्वन्द्वसमासे महद्दीर्घशब्दयोः समानाधिकरणत्वेनप्रसरनिबथैवञ्च । अतो भावप्रधान एवायं निर्देश इति भावः । ननु महद्दीर्घशब्दाभ्यां महत्वदीर्धवयोः विवक्षित इव परिमण्डलशब्दावपि भावप्रधानौ स्याताम् । ततश्च कथयपारिमण्डल्याभ्यां महत्त्व युवोयत्वािदित्यर्थः स्यात् । न चेत्थं वैशेषिकैरभ्युपगम्यते । “ कारणबहुवत् । आरणमहत्वात् प्रचयविशेषाच्च महत्"इति काणदसूत्रे मध्यकाणन परिगणितत्व दित्याशङ्कयाही -- एवं भावनधानाभ्यामिति ।