पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( महईर्धाधिकरण २-२-२ ) ६६९ अत्र कारणद्वयोपादानमितिं । ननु निरवयवात् परम!योः द्वयणुकोपपसि- वदेऽनुपपतिसत्त्वेन परमेणोर्जेणुकोपतिवत्--अन्यत्र तदभ्युपगतं सर्वं अभमन्नस मिरयेतात वक्तव्ये - इत् छणुकात् महद्दीर्घयणुकोथतिः किमिति दृष्टन्तीक्रियते । तत्रानुषर्षभभवादिति चेन्न - व्यणुत् ( न! ) परस्परसंयोगे तदवयवानामपि संयोगावश्यंभावेन धण्णभषि परमाणूनामेकपरमणुमात्रपरिगणवा परिति दूषणस्य श्रणुत् इवात् महद्दीर्घयणुपति (सावपि!) सत्वेन तस्यापि दृष्टन्तीकणीयवादित दg६५म् । उभयथापि न कर्मातस्सदा यः २-२-११ सिद्धपीश्वर इति । अयं भावः-तपक्षे हि प्रलये सृष्टधभावः कस्य कारणस्य वैकल्येनोपपादनीयः । न तावत्दृष्टस्य, प्रळयेपि तस्य सस्यात् । नाप्यहष्टबिथाकरस्य, सपक्षे फलकाळगमस्य च प्रतिबन्धककर्माभावसाहित्यस्य च विषकशब्दार्थात् तस्य सर्गकल व प्रलयकालेऽपि - अनन्तपाणिगनःसफर्ममध्ये केषु च कर्मसु अवर्जनीयात् । नापीश्वरसिसृक्षयानित्यसर्वविषयायाः तदिच्छयाः कदापि सिसृक्षसपदानपायात् । सुयुधयोधदृष्टविषयकोपधनरूपपारिभाषिसिसृक्षत्रस्यापि प्रलयसlधारणवात् । न च प्रलयकाल एव प्रतिबन्धकं ईर्ति - वाच्यम् - प्रलय एव न संभधतीति वदन्तं प्रति प्रख्याचारकालस्य यष्टिप्रतिबन्धकत्वोक्तेरसङ्गतत्वात् । न च अर्षावसानप्रभृतिद्विपरार्धकालाः पूर्वसर्गकालसमानपरिमणः प्रतिबन्धकं इति वाच्यम् सिद्धान्त इव क्षणलवनिमेषादिलक्षणस्वभाविककालभरिणति विशेषनभ्युपगमात् सूर्य गतिलक्षणकालोपाध्यभावेन च, एतवान् कालो द्विपशर्घकाल इति वकुमशक्यत्वात् । सिद्धान्ते तु यथाशास्त्रं स्वाभाविकानां कालभरिणतिविशेषाणां क्षणलदिभेदानम् द्विपशर्घकालं जगत् सृजानी "ति, ततो द्विषशर्घकालं निरन्तरगतागतखिने जगद्विश्रमयानी ' येवंलक्षणसिसृक्षासजहीर्षालक्षणेश्वरेच्छपरिणामविशेषस्य बभ्युष गमनुपपत्तिरिति | समयाथाभ्युपगमञ्च सारूशदनवस्थितेः २२१२ ननु समधायापलाषे संयोगस्यापक्षः किं न स्यादित्याशङ्कयाह -- संयोग स्त्विति--- धमॅिकल्पनतो धैरमिति • अत्रत्रयत समत्रयं परिकल्प्य तस्य च