पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ४४५ अन्तयाम्यधिकरणम् (४) अन्तर्याम्यधिदैवाधिलोकदिषु तद्धर्मव्यपदेशात् १-२-१९ विषयं शोधयतीति । इत्थं हि विषयशुद्धिः-क्रेन ब्रह्मिष्ठशुल्कत्वेनानीते गोसहरु याज्ञवल्क्येन गृहीते तदसहमनेषु यज्ञवल्क्येन वादकथायां प्रवृत्तेषु, केषुचिन् ब्रह्मवादिषु विजितेषु इद्दालकेन सूलान्तर्यामिंगोः प्रश्;ः कृतः, “अथ हेनमारुणिरुदालक पप्रच्छ, याज्ञवल्क्येति होवाच, मद्रेष्वसाम पञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयमानाः (द्रेषु देशेष्वित्थर्थः ।) तस्यासीद्भार्या गन्धगृहीत!! तमपृच्छाम कोसीति। सोऽब्रवीत् कबन्ध आथर्वण इति, (कव:धः कनन्वनाम), सोऽब्रवीन् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृठधानि भवन्तीति । (सूत्रे पुष्पाणीव प्रेोतानीत्यर्थः) । सोऽनकी पतञ्जलः काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य ! समन्तर्यामिणं य इमं च लोकं परं च लोकं सबॉणि च भूतानि योऽन्तरो यभयतीति । सोऽब्रवीत् पतञ्जल; काप्यः, नाहं तद्भगवन्वेदेति । सोऽब्रवीत्पतञ्जलं काष्यं याज्ञिकांश्च. यो वै तत्काप्य! सूत्रं विद्यात् चान्तर्यामिणमिति, स ब्रह्मवित् स लोकवि स देववित् स वेदवित् स भूनधित् स आत्मवित् स सर्वविदिति । तेभ्योऽब्रवीत् । तदहं वेद । स ब्रह्मवित्' इत्यादिना । अशस्य काप्याय याज्ञिकेभ्यश्च सूत्रमन्तर्याणि च गन्धर्व उपदि देश, तद्वयमप्यहं जान इत्यर्थः । “तचेत् त्वं यज्ञक्क्य ! सूलमविद्वांस्तं चान्तर्याणेि ब्रह्मावीरुदजसे, मूर्धा ते विपतिष्यती.ि ! (ब्रह्मगत्री; ब्रह्मिष्ठशुल्कत्वेन जनकेन दाः गा: यदुदजसे--यदि नयसीत्यर्थः) “बेद् वा अहं तत् सूत्रं तचान्तर्यामिणमिति । यो वा इदं कश्चित् ब्रूयात् वेद वेदेति । यथा वेत्थ तथा भूहीति ! (यः कश्चिदपि अहं जानामीति ब्रूयात् ! त्वं यदि जानसेि, तर्हि वदेत्यर्थः ।) *स होवाच वायु गौतम तसूत्रम्। वायुना वै गौतम सूत्रेणयं च लोकः परश्च ोकसर्वाणि भूतानि संदृब्धानि भवन्ति। तस्माद्वैगैौतम! पुरुषं प्रेतमाहुः, व्यििसधतास्याङ्गानि इति” (किस्रस्तानीत्यर्थः ) “वायुमा हि गौतम! सूत्रेण संदृठभानि भवन्तीनि । एवं सूत्रश्स्थोत्तरे दत्, “एवमेवै सद्याज्ञवल्क्य! अन्तर्यामिणं ब्रूही 'ति उचांशमभ्युपगम्य अन्तर्यामिणं पप्रच्छ । “यः