पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता सम्बन्धत्वकल्पनापेक्षया बलसानामेवायुतसिद्धस्वरूपाणां सम्बन्धमात्रत्वकल्पनमेव लङिघत्यर्थःननु समवायषले समवायस्वरूपं तद्रतं संवन्धवं वेति द्वग्रमेष्ठ कल्पनीयम् । स्वरूपसंबन्धपक्षे तु अवयवावयविगुणद्यनुगतस्य एकस्य संबन्धस्याभावात् अनन्तानि संबन्धस्वानि कल्पनीयानीत्यस्ति समवायकरपने लघवम् । न चावयवादिस्वरूपेयु ततदभावादिकं प्रति संबन्धत्वमपि क्ळ्प्तमेवेति वाच्यम् - अभावादिनिरूपितसंव न्धत्वस्या३५धादिषु क्लसत्वेपि अवयव्यादिनिरूपितसभ्यधावस्याप्तत्वादिति चे तर्हि समवायेपि ततन्निरूपकभेदेन सम्बन्धवस्यापि भिन्नत्यऽनन्तस्य तस्यापि करथन प्रसङ्गात् । ननु तन्तुनाशे तन्तुनिष्ठभषवथविरुणक्रियादिकं नश्यति; न तु तन्तुनिष्टमपि तृणादि । अत्र विनिगमकापेक्षायां - रतुसमवेतनाशस्वमेव प्रयोऽयमिति समयः स्वीकार्य इति चेल, तन्तुनाशे तन्वयुतसिद्धयनाश इत्युपपतेः। नचैवं तन्ययुत सिद्धस्य पटध्वंसस्यापि नाशपुंसद् इति वाच्यम् - तर्हि त्वत्पशेपि तन्तुसमवेतजस्यादि नाशप्रसङ्गात् । यदि तु- सैमवेतानित्यनांशत्वं प्रयोज्यम्, तर्हि ममापि तुल्यम्, ध्वंसस्य नित्यत्वादित्यलमतिचर्चया ॥ नित्यमेव च भावत् २-२-१३. खरूपाभवादनित्यत्वमिति । समवायनित्यववदमते घटगतरूपस्य नाशे घटगसममवायस्य नित्यतया नाशाभाचेषि रूपनितापितसंबन्धस्वं नास्तीति वक्तव्यम् । यदि च रूपनिरूपितसम्बन्धनमपि समवायस्य स्वरूपमेव स्यात् । तर्हि पनिरूपित समवयवापायो नाम समवायाशय इत्येव पर्यवसन्नमिति तस्यानित्यत्वं स्यादित्यर्थः । अपरिग्रह चात्यन्तमनपेक्ष २-९-१६. गन्धरसरूपस्पर्शगुणेति । गन्धरसरूपस्पर्शाः गुणाः – यस्यास्ता गन्धरस- रूपस्परगुणा । इति महद्वर्षाधिकरणम् ।