पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ६७१ (३) समुदायाधिकरणम् कार्यविशेषे शरीर ’ इति । किंक हि । - जाठराग्निना पच्यमानानां भुक्तपीतहरौषधरसद्रव्यरूपाणमभवयन प्रतिक्षणमुपचयापचयवैषम्यादवयवि शरीर मषि प्रतिक्षणमुपचयापचयवदन्यदस्यद्भवतेि । यद्यपि प्रतिक्षणं शरीरस्योप चयापचयदर्शनं नास्ति - तथापि बर्षधारानिपातैस्तटाकजलभ्येत्र, घटीयन्त्रोक्षेपणैः कूपजलस्येवान्ते तद्दर्शनादीौकिकं प्रतिक्षणं किंचित् किंचित् उपचयापचयज्ञान मस्येव। चन्द्रतारकादीन मुहूर्तादिकालयवधानेन बहुदेशान्तरप्राप्तिदर्शनप्रतिक्षणं स्थपदेशान्तरप्राप्तिज्ञानवौंदत्यभ्युपगन्छन्ति । एवं प्रतिक्षणमवश्यंभाधिभिः खननपूर गादिभिः भूगोलकस्य, नदीजलसंसर्गशोकपतनैः समुद्रबलस्य चोपचयापचयक्षः क्षणिकंवमधुपगच्छन्तीति भावः । भाष्ये चतुर्विधा इति । माध्यमिकयोगचरसौन्नतिकवैभाषिकसंज्ञश्चतुर्विंश बौद्धः। ते सर्वेष्यादिबुद्धस्य शिष्याः । ते क्रमेण सर्वेश्यवपeार्थशून्यत्व- बाह्यर्थानुमेयस्वचद्यार्थप्रत्यक्षवादिनः । तल, “बुद्धश्च विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलष्यास्ते नेिस्त्रभावश्च दर्शित । यथायथा बिचार्यन्ते विशीर्यन्ते तथा सथा " इत्यादिन्यै: गुरुण। संर्घशून्यचे बोधितेषु शिष्येषु ये गुरू तथैवाङ्गीकृय पर्यनुयोगं न कुर्वन् , ते गुरूक्तस्य श्रद्धयाङ्गीकरणादुत्तमाः तत उqर्यनुयोगझरणात् अधमायुक्तमाधमवयोगन् मध्यमां स्थितिमस्थिता इति माध्यमिकाः ये तु बाह्यार्थानां शून्यखमङ्गकृत्य, कथे विज्ञानस्यापि शुन्थस्वम् जगध्यप्रसङ्गादिति पर्यनुयोगमकुर्वन, ते गुरूक्तीकरणस्य आचरसंज्ञयवौद्धमते परिभीषितस्य तत उपर्यनुयोगस्य योंगसंज्ञया । हन्भते परिभाषितस्य सद्वद्योगाचाराः । गुरुण तान् प्रति आन्तरं विज्ञानमात्रमस्ति ; तदेव नीलाश्चकार । न तु तद्वयतिरेकेण बाढ नीलादिकमस्ति सहोपलभन्नियमेन नीलादीनां तचद्विशनादीनां चोभेदसिद्धेः। गवाश्वबन तन्नियमांभवंप्रसङ्गात् । तदेव विज्ञनामकं नीयादिकमनादिवासनधश दुहिउँदवभासते इति बोधिते-'कथं सर्वथैव बाह्यार्थस्य यवम्; बाह्यस्य नीलादेदः