पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४२ श्रीरङ्गरामानुजमुनिविरचिताः भासत्। अहमुल्लेखेन विज्ञानस्यान्तरसय इक्षुदंडेन नीलादेर्वाक्षतया च भेदेऽवभास भाने सहोपलभनियममनस्याप्रयोजकंयाभेदसाधनक्षमत्वातु सहयोतयैव भेदमुम्ते चेति यैः पर्यनुयुक्तस् , तान प्रति-‘सत्यमस्ति च नीलादिकम् ; न तु तत् प्रत्यक्षम् ; अनुत्पन्नस्याविद्यमानस्य प्रत्यक्षायोगात् । उत्पन्नस्य क्षणिकस्थ स्थित्यभवत् । किन्तु उत्पद्यमाने नीलादिकं विज्ञाने स्वकार^र्पयित्र। मेधयति, ततो विज्ञानगतेनकरिणतीतं नीलादिकमनुमीयत इति बोधिते सति तैः-इत्थं शिष्यमश्नानुरोधेन कियऍन्तमुपदेश सूत्रं प्रवर्तिष्यत इति सूत्रस्यान्ते पृष्ठे गुरूणाभिहितम्, भवता सूत्रस्या-तं पृष्टवन्तः सौत्रान्तिका भवन्भ्विति । अतस्ते सौत्रसन्निका: । ततः, ‘विशूननुमेये बहुमितीये विरुद्धाः भाषा, तस्यैव विज्ञानस्य तद्विषयप्रत्यक्षवात्; प्रत्यक्षस्य कस्यचिदष्यर्थस्या भावे व्याप्तिसंवेदनश्स्थानभावेनानुमानप्रवृत्तेश्च ’ इति - यैः यनुयुक्तम् - ते वैभाषिकाः । तान् प्रति बयमभ्यक्षत्वमभ्युपदिष्टमित्येवं चतुर्विधा इति भावः । चैत्संरगादिकमिति । विज्ञानस्कन्धव्यतिरिक्तं स्कन्धचतुष्टयं चैतमित्यर्थः चित्तचैतशब्दनिर्दिष्ट पञ्चकन्धीरूपमित्याह रूपविज्ञानबेदनेति । ज्ञप्तिरेव विज्ञानस्कन्ध इति । “तत् स्यादलयविज्ञानं यद्भवेदहमास्पदम् । तत् स्याद्धि चिशविज्ञानं यन्नीलादिकमुलिखेत् । " इति बौद्धोतमहमित्याकारकभाययविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च शमम् एनम् द्वेयं प्रपन्नदण्डायमानं विज्ञानस्कन्ध " इति वाचलतिननवत् रूक्षादि शनमपि विज्ञानस्कव इति वदन्ति, । संज्ञास्कन्धः सबिसल्पकप्रत्यय इति । कुण्डली बक्षण इत्येवंरूप इत्यर्थः । शाङ्करभाष्यं चेति । यद्यपि रूप्यमाणाः पृथि व्यादयो बालः-तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्ध भवन्त्यध्याभिः" इति वाचस्पतिनक्लवात् शङ्करभाष्येऽप्युक्तप्रायमित्यर्थः । तदिदं माहेति । अन्यसरः पक्षो प्राश्व इति भावः । चस्त्वन्तरानभ्युपगमादित्यर्थ इति । अभ्युपगमे तु नामान्तरेण मैथुपगत इति भावः स्कन्धानार्थपनचे इति । यद्यप्यणूनामुपपन्नस्वेपि अणु संयोगभूतभूतदनुपपतिवत् कधनां उपपन्नस्वेपि तत्समुदायमा पत्रकधी नोप