पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( समुदायधिकरणम् २२-३ ) ६७३ पद्य। इति शक्यते मॅक्तुम् - तथापि रूपकधरूपस्य भूतेन्द्रियविषयलक्षणस्यार्धेतु-- सक्तस्यास्सिन् सूत्रे निराचिकीर्षिततया तस्समुदायापतेरवपि दूष्यत्वादिति भावः । इतरेतरप्रत्ययरबदुपपन्नमिति चेन्न सक्तभावनिमित्तत्वात् २-२-१८ वृतिसिद्धः पाठ इति । ततश्च इतरेतरप्रत्ययस्वदुपपन्नमिति चेतोभत्ति मात्रनिमित्तस्यादिति पाठतुं असांप्रदायिक इति भावः । प्रत्ययशब्दो हेतुवधीति । तन्मते प्रत्ययशब्दस्य पारिभाषिकवादिति भावः । ननु क्षणिकस्य चित्तसन्तनस्थ कथं देशान्तरगमनकुक्षिप्रवेशादय इत्याशङ्कयाहू दीपसन्तनस्येवेति । अत्र दृष्णवकाय चेष्टेति कचिपाठो दृश्यते । तत्र मध्ये लेखदोषात् भ्रन्थलेशः पतितः । एवं हि च चक्षतिग्रन्थः, " वेदनायां सत्यां कर्तव्यमेतन्मुखं पुनर्मयेत्यध्यवसनं तृष्णा भवति । तत उपादानं वाकायचेष्टा भवति । ततो भयः । भवायस्मज्जन्मेति भवो धर्माधर्म । तद्धेतुकः स्थप्रादुर्भाव जातिः जन्मः। जन्महेतुका उत्तरे जर्मरणादयः। जानन स्कन्धानां परिपको जरा । स्कंधन नाशो मरणम् । भ्रियमMणस्य साभिषङ्गस्य पुत्र कलत्रदिषु अरुर्दाहः शोकः । तदुस्थः प्रलापः परिदेवनम। पंचविज्ञानकार्थ संयुक्तमसावनुभवनं दुःखम् | मानसं च दुःखम् दौर्मनस्यम् " इति। ननु बचपस्ये,

  • जन्मादिहेतुक अचिद्यदयः अविद्यहेतुकश्व जन्मदयः घटीयन्त्रवत् अनिशमा

वर्तमानः संती"त्युक्तम् । मध्ये तु वेदनाद्यविद्ययोरेव इतरेतराश्रयणं प्रदर्श्वते । किमत्र विनिगमकमित्याशङ्कच उभयथापि नार्थभेद इत्याह-अबिद्यादिभिवंदनादय इति । उत्तरोपादे च पूर्वनिरोधात् २-२-१९. क्षणिकपदार्थवाचीति । बौद्धगतं वस्तुनः कालभवेन स्वतोभङरघटादेरेव क्षणपरिकल्पनांनिमेस्तया क्षणि इति व्यवह्रियमाणे घट एव क्षण्यत इति व्युत्था च क्षण इत्यपि व्यवह्रियते इति भावः । भाष्ये न कस्यचिदर्थस्य ज्ञनधिपथ त्वमिति । वर्तमानत्वभ्राहिप्रत्यक्षविषयत्वं न स्यादित्यर्थः । असति प्रतिज्ञापरोधो योगपञ्चमन्यथा ३-२-२०. भाष्ये इन्द्रियसंप्रयोगज्ञानयोर्युगपत्रं प्रसज्येतेति । वर्तमानखग्राहिप्रत्यक्ष विषयस्योतघटक्षणस्य इन्द्रियसंप्रयुक्तपूर्ववष्टक्षणस्य चैकक्षणवृतिंवे इन्द्रियसैप्रयोग ज्ञानयैौगपद्यमसहून कार्यकारणयौगपद्यप्रसङ्ग इत्यर्थः।। 85