पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७४ श्रीशङ्करामानुजमुनि विरचिता? प्रतिसयऽप्रतिमनिरोधाप्राप्तिरविल्छेदन २-२:३१, भाष्ये प्रतिसथानिरोधाप्रतिमुह्यानिरोधशब्दाभ्यामभिधीयेते इति । सञ्जय = बुद्धिः । नवप्रतीष संवघ! प्रतिसङ्कया । । तया निरोधः प्रतिसङ्काः निरोधः । सन्तमिममसन्तं करोमीत्येवंपतैव बुद्धेः प्रतीपत्रम् । तद्विनो निधोऽप्रतिसंस्या? ] निरोधः । यद्व। सङ्घ । विषय: ; aयं प्रतिकूल तत्रसत्त्व- ग्राहिणी चैौचिकानां बुद्धिः प्रतिसङ्कया / तया विषयीक्रियमाणो निरोधः प्रति संख्यानिरोधः । तद्विपरीतो निरोधोऽप्रतिसह्यानिरोध इति भावः । युभयथा च दन् २–२-३२ भाष्ये न च जगधं तुच्छरमकं भवद्भिरभ्युपेयत इति । उस्पतिदशाया मपीत्यर्थः । उतरक्षणे तु निरवयविनश्न तुच्छतापत्तेरभ्युपगतत्वादिति द्रष्टव्यम् । ननु जगतः तुच्छत् उजिङ्गीक्रियते, येन तुच्छानकरवं स्यादित्यत अह मतो निरवग्रचिन इति ॥ अकशे चाविशेषात् २२-२३. भाष्ये ताभ्यां सह तुच्छस्वेनेति । आकाशे द्वौ निरोधौ च नित्यं नियम संस्कृद ।" इति सहपरिगणितस्येत्यर्थः । भाष्ये श्येनादिपतनदेशत्वेनेति । न च अत्रेति श्येनपतनाधारतया प्रतीयमान आलोकाभाव एवास्त्विति वाच्यम्-अत्रालोकः, अत्रन्थकार इति आरोकन्धकशधरसय प्रतीयमनस्यानेकभावरूपत्वासंभवादिति भावः । भाष्ये न च पृथिव्यायभानमात्रमिति । निबिडद्रव्यभजत्पावकाश एवकाश शब्दार्थ इति न वक्टुं शक्यमित्यर्थः । अत्यन्ताभावस्तु पृथिव्यादीनां न संभवतीति । केषां चिदुपत्स्यमानानां प्रागभावस्य केषांचिदुपन्नानां ध्वंसस्य च सत्येन सर्वेषामन्यन्ताभावासंभवादिति भावः । इदमुप®क्षणम् - - प्रदेशे निविडद्रव्य- नस्ति, प्रत्यग्देशे तन्नास्तीति निबिडद्रव्यतदभावधारतया प्रतीयमानस्य प्राग्देशादे निविडद्रव्याभावरूपाचकशवासंभवेन प्राग्देशादिबुद्धिबोध्यस्था-शम्यावश्याभ्युपगन्त वयस्यात् इत्यपि द्रष्टव्यम् । ननु नीरूपस्याकोशस्य ॐथम्, इंट्स श्येन इत्यादि- चक्षुषप्रत्यक्षविषयत्वमित्याशङ्कह - भाष्ये त्रिवृत्करणोपदेशेनेति ॥