पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( समुद्भयाधिकरणम् २-२-३ ) ६७५ अनुस्मृतेश्व २-२-२४. भाष्ये अन्यघटक्षणसस्य पूर्वघटक्षणसस्वानीति । । अन्यघट्क्षणात् । पूर्वघटणः विनाशिनः घटक्षणत्वात् अन्यधटक्षणवदिति पर्यवसितोऽर्थः। घक्षण तत्समयोरभेदत् सत्वमिति व्यवहृतमिति द्रष्टव्यम् । अत एव वक्ष्यति-अत्यघट क्षणस्य हेतुतो विनाशदर्शनदित्यादि । प्रकरणसमत्वमुक्तमिति । पूर्वं साध्य विपरीतस्यापि सधकमित्युक्तम्; इदानीं साध्यविपरीतस्यैव साधकमित्युच्यत इति भेद इति भावः । व्यापारसंभवादिति व्याख्येयं पदम् । व्यापाराश्रयत्वव्यापारहेतु भयोरन्यतराभावे व्याधारस्त्रमेव न संभवतीति भावः । समीहितविपर्ययसधन इति । विपर्ययमात्रसाधन इयर्थः । ततश्च कियेत्यादिना विरुद्धत्वमुच्यते, तपूर्वभाष्येण प्रकरणसमवमुच्यत इति भेद इति भावः । भाष्ये मुद्रादिहेतूपनिपातादिति । प्रागिति शेषः। आर्द्रादिहेतुपनिषतदिति पठस्तु सुगम एव (भाष्ये विनाशस्य कपालोपनिव्यतिरिक्तत्रभ्युपगमेपीति योजना। ननु प्रत्यभिज्ञयाः चिमिन्द्रिये कारणम् । उत संस्करः? न तावदिन्द्रयम्; तत्रांशे सन्निकर्षाभावात् । नापि संस्कारः, अननुभूते ततांशे संस्कारासंभवादित्यशङ्कचाह - न च प्रत्यभिज्ञाया इति । एक ज्ञानतयैवावभासमानत्वादिति । तदिंदै साझकरोमीत् यनुभघवलत् सोऽपि साक्षात्कारस्यमेव । न च तत्तांशे सन्निकर्षमव प्रत्यक्षाभावः शङ्कनीय ; संयुक्त विशेषणतायास्संस्कारस्य वा प्रत्याससितोपपत्तेः । यदि च तयो न प्रत्यासक्तित्वम् तर्हि इदं रजतमिसिं ज्ञानस्य धर्मेशे प्रभवत् तत्रांशे परोक्षत्वेपि बाधकाभावादिति द्रष्टव्यम् । नासतो दृष्टवान् २-२२५ भाष्ये ज्ञाने खकारं संमप्येति । एवं हि तंमनस्थितिः - अर्थे इन्द्रिय सन्निकृष्टे संति तेनार्थेन जायमानं ज्ञानमपरोक्षरूपं न बाझार्थविषयकम्; किन्तु तदेव ज्ञानमर्थवत् नीलद्यकारं भवति । तत्र ज्ञानं स्वप्रकाशतया स्वात्मानं विषयी कुर्वत् गते नीलद्यकारमपि विषयीकरोति । अतो . न नीलादिज्ञानस्याऽऽपरोक्ष्य- विरोधः । नापीन्द्रियध्यपारानुविधानविरोध । तदनन्तरं ज्ञानगतनीलद्यकारेण पार्थानुमितौ सत्यां तद्वशत् वाह्यर्थप्रवृत्तिर्भवति ; नापरोक्षज्ञानात् । यथा वायु