पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७६ औरङ्गरामानुजसु निविरचिता निषेवणर्थिन: शाखाचनं दृष्टा वृक्षमूले प्रवृत्तिः न चक्षुषश (ख चलनज्ञानात् ; किन्तु तन्मूलकायुसंचरनुमानात्'इति । ततश्च यसिन्नपरोक्षज्ञाने विषयस्य स्वकारसमर्पझवम्, । तस्मिन् ने बयार्थस्य विषयत्वम् । यत्र चानुमितौ विषयस्चम् , न तत्र स्वाकर समर्पकत्वम् । अनुमितिपूर्वक्षणे इन्द्रियसंयुक्तस्य घटक्षणस्य नष्टत्वादिति येन । स्वकारसर्पणादिपरम्परया हेतुत्वेन विषयस्झमिति भावः । योगाचामत माशङ्कयेति । इदमुखरसूत्रे स्पीभविष्यति । भाष्ये नीलज्ञानसन्तताविति। अनुवर्तमानयामिति शेषः। न केवलं धर्ममात्रस्येति । इदमुपलक्षणम् --- पुरोवर्तिगतनीलादिसंक्रमणे तद्बबवजडवादीनां संक्रमप्रसङ्गः । न चेष्टापत्ति: ; तथासतिं स्फाटिके लैहित्य . समाप्तौ तद्विरोधिनः झौवल्यनवभासवत् बाह्यार्थवत्रडवादिसंक्रन्तौ । तद्विरुद्ध शनिबान्तवादेरनुपलम्भप्रसादित्यपि द्रष्टव्यम् ॥ इति समुदायाधिकरणम् ।। (४) उपल्ब्ध्यधिकरणम् नभवउपलब्धेः २-२-२७. चरमज्ञानं विजातीयोपादनक्तमित्यर्थ इति । शक्तेः कार्येण कारणेऽसु मेयत्वादिति भावः । न च कारकरंज्ञानस्य घटाकारज्ञानप्रवाहो न वासनेति तस्य न वासनाजन्यवं सभर्थितं स्यादिति वाच्यम् – व्यवहितस्य कालान्तरीयकपालझान- प्रवाहस्य यासनासंभवान्; मनुष्यशरीरानन्तरं तिर्यग्योनिं गतस्य मनुष्यजन्मव्यय हिंततिर्यग्योनिवासनायाः कार्यकरस्वदर्शनादिति भावः । भाष्ये बहिर्वोदयभासोऽपि दमकृते इति । यथा उपरिस्थितानां नक्षत्रणां भूमिष्ठवभ्रमः, तद्वदितिभावः । भाष्ये सहोषलंग्भनियमाच्चेति । नीलादिकं ज्ञानाभिनं ज्ञानसङपलभनियतत्वात् ज्ञानवत् द्वितीयचन्द्रप्रस्चेत्यनुमानमिह विवक्षितम् । तत् स्ववचनविरुद्धं साहित्यस्यार्थ भेदहेतुत्वादिति भाष्यं ङयाचष्टे-साहित्यं द्वयोरेवेत्यभ्य असाधणनैकान्ति कत्वमित्यन्तेन । भाष्ये, तदर्थव्यवहारयोग्यतैकरूपस्य ज्ञानस्य तेन यः सहोपलम्भ