पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सर्व क्षानुपपईयधिकरणम् २-२५) ६७७ तिश्रमः तसादवैलक्षण्यसाधनम् ' " इति तच्छब्दनुरोधेन यच्छब्दमध्याह्नय एक वाक्ययअन्वयो वदन्थः | इति उपलब्ध्यधिकरणम् ।। (५) सर्वथानुषपत्यधिकरणम् सर्वथानुपपत्तेश्च २-२-३७, अन्यथा वेति पक्षस्य भाष्ये चणभायमाशङ्कयाह टुभयात्मकन्ये चेत । पशयुधगमप्रकारेणेति। सिद्स्यभ्युपगमप्रकारेणेत्यर्थः। मनु, “नेष्टं तदपि धीराणां विज्ञानं मार्थिकम् । एकानेकस्वभावेन वियोग वियदळजवत् । न सनसन्न सदसन्न चप्यनुभयात्मकम् । चतुष्काटिविनिर्मुक्तं तत्वं माध्यमिक विंदुः । ” इति चतुष्कोटिविनिर्मुक्तस्यैवोतेः कथं सप्तभ्योख तावदित्याशङ्कय चतुष्कोटिविनिं मुरवमपि सदात्मनऽसदभिनl [सदसदात्मन?] सदसद्विलक्षणास्मना च सत्यमिति असत्स्वकेट् घेघ पर्यवस्यतीत्यभिप्रायेण ४-न हि शूभ्यधादिन इति। उभयात्मक चानुभारमकरवे चात्रस्थान्तरापत्तिरेव स्यादित्यमुमर्थे सिंहावलोकनेनोप पादयति घटः स्खपेक्षयेत्यादिन। अणुहेतुको भूतभौतिकसंहतिरूप इति । अणुहेतुको भूतभौतिकॅसङ्को वाहाः। विततैलसमा आन्नर, पदकआरम्भ(भ्यः’ पवस्कधीरूपश्च समुदयो मदः उभयहेतुकस्समुदाय इति वैरभैरैश्चोक्तमित्यर्थः । ज्ञानमिथ्यात्वार्थसत्यत्यन्यतरस्रसंगादिति । उभयोरैक्ये शनस्य सस्यस्वे अर्थस्यापि सत्यत्वं स्यात् । अर्थस्य मिथ्याचे ज्ञानस्यापि मिथ्यासं स्थादिभ्यर्थः पदार्थेनाश्रयेणेति । यद्यपि शांकरभाष्ये नेये व्याख्या स्पष्ट प्रतीयते ; अर्थानु- पलब्धिपरतयैव व्याख्यातवान् । वसनानुपयब्धिघ्रतया व्याख्यानादीनात् तथाध्यमि प्रेतत्वसंभवादु। भाष्यान्तरे तथाग्रतिपादनसंभवद्वा एवमुक्कमिति द्रष्टव्यम् । अस्येत्वि स्यादि । शून्यवादिनिरासपरतया व्याख्यातमिति । नामाव उपलब्धेः, वैधम्र्याच्च न स्वप्नादिवदिति सुत्रद्वयं सिद्धान्त इव तन्मतेषि योगश्मिसनिराकरणपरवात्।