पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७८ श्रीरङ्गरामानुजमुनि विरचित नोट्स वितमिति द्रष्टत्रयम् । अर्थसद्भावप्रतिषेधरूपेण वैषम्यस्येतेि । ज्ञाननिस्तवं वैभाषिकसैौलनिकयोगचरणों त्रयाणामपि समानम् । सत्र चाद्ययो: अर्थसद्भाव साम्यातिरेकतन्निरासकरणनरमेवार्थसञ्चषतिपेधवादिनिराक्रमिष्टमिति भावः । नापि खयमसदिति ? असताः पदार्थात् उसतिर्नास्ति, अतः पदार्थस्प्र उपतिं स्तीति प्रतिज्ञह्यं सुत्रे, विवक्षितमिति भकः । इति सर्वथानुपपयधिकरणम् । ११) एकस्लिन्नसंभवाधिकरणम् नैकस्मिन्नसंभवत् २-२-३१ भाग्ये पञ्चस्तिकाय इति चेति । अतोति अयन्ते शबश्वन्त इति अस्ति कायव्युत्पत्तेरिति भावः । भाष्ये आकाशातिक्राय इति । आकाशास्तिक्यमपि द्वेधा वर्णयन्ति, लोककाश आलोकाकाश इति ? उनृपरिस्थिनां लोकानामन्तर्धर्ती लोककाशः, तेषामुपरिमोक्षस्थानमालोकाकाशः । तत्र न लोकास्सन्ति । उक्तं च

  • गवागस्य निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते वायो

काशमार्गगः ।' इति । भाष्ये -मोक्षोपायश्च गृहीत इति । यद्यपि सग्मरशब्देनैव मोक्षसाधनमप्युक्तमेव, आस्रवो भवहेतुः स्यात् सम्भरो मोक्षकरण"इते-तथापि संम्बरशब्दविवक्षितमोक्षकारणविशेषातिरिक्तस्योपायस्यऽपि सङ्कह्यर्थमिदमुक्तमिति दृष्टव्यम् । भामध्ये - भोगोपकरणैमिन्द्रयादिकमिति । अत्रवः कर्मणो बन्धः निर्जरस्तद्विमोचनम् " इति जिनदतवचनं महान्तरभिप्रायेणेति दृष्टव्यम् । भाष्ये धातिंकर्मचतुष्टयमधतिकर्मचतुष्टयश्चेति । ज्ञानावरणीयं दर्शनमरणीयं मोहनीयम् आन्तरायिकं च चत्वारि घातिकर्माणि, वेदनीयं नामिकं गोत्रिकम् आयुष्फलेति चत्वार्यघातिकर्माणि। दल, 'सम्यग्ज्ञानं न मोक्षसाधनम् न हि ज्ञानाद्वस्तु सिद्धिः, अतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कमच्यते । आई:दर्शनाभ्यासन्न मोक्ष इति ज्ञानं । दर्शनावरणीभम् । बहुषु विप्रतिषिद्धेषु तीर्थकैरुषदतेिषु