पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका { एकस्मिन्नसंभवधिकरणम् २-२-६ ) ७९ मोक्षमधु विशेषानवधारणम् मोहनीयं कर्म । मोक्षमार्गप्रवृत्तानां तद्विज्ञ विज्ञानमान्तराविकं कर्म । तानीमानेि श्रेयोहन्तृवत् बतिकर्मण्युच्यन्ते । शुक्रशोणितव्यतिकरे जाते मिलितं तदुभयरूपम्, आयुः कायति कथय युपादनद्वारेणेत्यायुष्कम्; तस्य देहकारेण परिणामशक्तिगोंत्रिक; शन सिद्धायां तरिसन् बीजे कळलबुदबुदारमनारम्भकक्रियविशेषो नामिकम्; धर्मीय बीजस्य तेजपाकम्[]दीषद्धनीभघशरीरकपरिणामहेतुर्वेदनीयमिति चत्वार्यपि श्रेयोहन्तृत्वाभावात् अघातीनीति तेषां प्रक्रिया । भाष्ये-तप इति ! तप्तशिलारोहण दिकमित्यर्थः भाष्ये - सम्पुरी नामेति । संवृणोति इन्द्रियप्रवृत्तिमिति थुपस्या गुप्तिसमित्यादिकं मोक्षसाधनं सवर इयुच्यते । कयवानोनिग्रह गुप्तिरिति जैनानां परिभाषा । भूमिगतजतुहिंसापरिहारथ प्रहते मार्गे सम्यगादित्यरक्षि प्रकाशिते निरीक्ष्य सव्वरणम् , मितभाषणम्, नियताहारनिषेवणमित्यादिकं समितिरिति परिभाष्यते । भाष्ये - आत्मस्वरूपाविर्भात्र इति निवृत्तसमस्तक्लेशस्य लोकाशावस्थानं मोक्ष इत्येके , पञ्जरमुक्तशुकस्येव जलनिमज्ञानप्रक्षीणपङ्कलेप शुष्कल्मषुफलस्येव धर्माधर्मास्तिकयबन्धविनिर्मुक्तस्य सततोर्नगमनं मोक्ष इति केचिद चक्षते । भाष्ये-स्यादस्तीति । स्याच्छब्दो तिङनप्रतिरूपकोऽनैकन्यद्योतकः । सत्वसत्स्वसदसत्रसदसद्विचक्षणस्वरूपाश्चत्वारः पक्षः। तत्र च सदसद्वलक्षणस्बे सस्त्र सबसदस्रत्वमेलनैः नयः पक्षा; इयेवं सप्त पक्षः चादिभिः उत्प्रेक्षितुं शक्याः । ते सर्वेऽपि पक्ष; जैनैः स्वीकृतसर्वपदार्थेषु ईषदीषवीक्रियते, पर्यायोऽवस्थेति । तन्मते पर्यायशब्दस्य अवस्थासु परिभाषितत्वादिति भावः । द्रव्यस्य सादिक उपपन्नमित्यर्थ इति भास्करादिमत इव दास्याममा एकघम्, ययारमनाऽनेक मित्राद्यविरोधनिर्वाहकाकारान्तरमनपेक्षितमिति भावः । ननु सस्वासरंवादसमावेशस्य आकारभेदेनैव परेणोपन्यस्तनयाः सर्वस्यैव सत्त्रासत्वसमावेशम्यनुक्तेः कथं तप्रतिषेध इत्याशङ्कयाह सत्वासत्वविरोधो नाकारभेदेनेति। भाष्ये- तदानीमेव नैतद्भि- परीतेति मनु एकस्मिन्नपि देशकालाद्युपाधिभेदेन यथा सस्वासस्वादिविरूद्धर्भसमावेशः, तथा उपाधिभेदं विनाऽप्यस्तु ! तत्र लोकसिद्धानि प्रमाणानि सन्तीति चेत्-इहापि