पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८९ श्रीरङ्गरमनुजमुनिविरचिता सस्येव प्रपञ्चसरभसवदिकं व्यवस्थापयितुं तैस्तैर्यादिभिरुपपदितानेि तानि तानि प्रमाणानि । अत एवोसंग्-स्याद्वादमञ्जर्याम्, ४ अभ्ययपक्षमतिपक्षभाघत् यथा परे मसरिण: प्रवादाः । नयान् अशेषान् अविशेषमिच्छन् न पक्षपाती समयस्तथा नः इति । वस्तुतो देशकालाद्युपाधिभेदऽपि सर्वत्र न सम्भवति ; स देश इह नास्ति, स काल इदानीं नासीत्यादिप्रतीतौ देशकलयुध्यन्तराभावात् । तत्राप्युषध्यन्तरा षणेऽनवस्थानात् । इरानङ्गीकारयितुं परं गुडजिह्विकाम्ययेन देशकालाद्युपाधि- भेदमन्तर्भाव्य सत्यासत्वप्रतीतिपयस्यते । वस्तुतो विमृश्यमाना सा निरुपाधिकैव संस्वासवादिसङ्करे प्रमाणम् । अत एव स्थङ्कदिनः घटोऽस्ति घटो नास्ति ५टस्सन् पटोऽसन् ' इत्यादिप्रयक्षपतीतिमेत्र सत्वसाद्यनैकान्तिके प्रमाण मुपगच्छन्ति । सर्वमनैकान्तिकं वस्तृवात् चित्रपटवदित्यनुमानमपि प्रमाणयन्ति । । न हेि चित्रपट नीलपीतद्यसङ्करार्थं प्रदेशभेद आश्रयितव्यः ; प्रदेशभेदसङ्करर्थ उपाध्यस्तरान्वेषणेऽनवस्थानात् । एतेन संयोगसदभवद्यसङ्करोषि प्रत्याख्यातः । तस्मात्सर्वं वस्वनैकान्तिकमेवेति यावदरहस्यमिति चेत् उच्यते । परस्परधर्मसमावेशे सर्वानुभवसिद्धतावदुपाधिभेदो नापहोतुं शक्यते। लेकमर्यादमनुसरत देशकालादिसस्त्रनिषेधेऽपि देशकालाद्युपाध्यवच्छेदोऽनुभूयत एव । इह आमाश्रयः परस्पराश्रयेऽनवस्था व न , यथा प्रमेयत्वाभिधेयवादिवृत्ती, यथा च बीजाङ्गरादिकार्यकारणभावे । विरुद्धधर्मसमावेशे सर्वथोपाधिभेदं प्रत्याचक्षतस्य च, अयमस्याः पुत्रोऽस्याः पतिरस्याः पिता अश्याः श्वशुर इत्यादिव्यधस्थ\ऽपि न सिद्धचेदिति कथं तत्र तत्र स्याद्वादी स्तृवद्युचितान् व्यवहारान् व्यवस्थाया ऽनुतिष्ठेत् । तस्मात् सर्वबहिष्कर्योऽयमनेकन्तबद्द इत्यलं विस्तरेण । नास्तित्वशङ्का निरवकाशेत्यर्थ इति । ततश्च कलिस्यास्तिकायशब्द वाच्यत्वं कुतो न भवेदिति भावः । एवंशब्दं व्याचष्ट इति । अध्याहूय व्याचष्ट इत्यर्थः। भाष्येहस्त्यादि- शरीरेऽवस्थितस्येति । हंस्यादिशरीरात् पिपीलिकादिशरीरं प्रविंशततन्त्र अमन्तमंशे विदयः प्रवेशः स्यादिति जीवस्य पूर्धावस्थाको चिंकरवरूथमकांस्यै प्रसज्येतेत्यर्थः ।