पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (एकस्मिन्नसंभवाधिकरणम् ३-२-८६) ६८१ इदमुपलक्षणम् - मशकदेत् मङ्गदेहं प्रविशतः ध्यापनसमीपरिमाणं नतीति तत्र तस्य सर्वाङ्गीणसुखादिकं न स्यत् । किञ्च जीवस्य देहपरिमाणत्वे योगसिद्धस्य कायव्यूहपरिग्रहे कृन्नदेहध्यापित्रं न संभवतीति तत्र अनेक कथाधिष्ठानत्वं न स्यादियपि दृष्टम्यम् । 4x अवस्थाभेदादविरोधत्रर्णम इति । अवश्थाभेदोपगमपग!भ्यामबिरोधवर्णने प्रसते विकारित्वमुपपादयन्तीति योजना । एवं हि परेषां सूत्रावतारिकभाष्यम्, अथ पर्यायेण बृहच्छरीरप्राप्तौ केचिज्ज्ञोघावयवा उपगच्छन्ति, तनुशरीरमातौ केचिदपगच्छन्तयुच्यतेतत्राप्युच्यते, ‘न च पश्ययादपरोिधो विकरादिभ्यः " इति । वृक्षादिगतवृद्धिक्षयादिव्यावृत्तिरिति । नै ह्यत्र सूत्रे पश्यायशब्देन शृङ्गिक्षयौ विवक्ष्यते, येनावयवोपगमपगमयकश्यग्भावः स्यात्; किन्तु सक्कोच विसावेत्र, जैनैरपि सहोचविकासमात्रस्यैवाभ्युपगतवादिति भावः । निरुपाधिक धर्मत्वादिति । 'न विज्ञातुर्विज्ञातेर्विपरिक्षेपो विद्यते ’ इति नित्यत्वस्य शस्लमति पद्यात्; ‘श्रुतेस्तु शरदभूलवत् ' इति न्यायात् यथाप्रमणमभ्युपगन्तव्यत्वात् । युक्त्यनुसारेण कल्पयतां तु जैनानामये दोषो भवत्येवेति भावः । अत्र पैरैः—आमांलगताश्चमध्यमपरिमाणे नित्ये, आमपरिमाणस्त्रत् अन्य परिमणवत्। ततश्च त्रयाणामपि आद्यमध्यमन्यपरिमणानां नित्यवात् सर्वशरीरेषु तुल्यत्वं स्यात्; न तु शरीरभेदेनावयवोपचयलक्षणपरिणामभेदः । अत्र पक्षे सौत्र उभयशब्द आद्यमध्यमपरिमाणपरः, परिमाणत्रयाभ्युपगमादिति एका व्याख्या। द्वितीया तु - मोक्षकळतमपरिमणस्य नेियस्वात्, तस्य अभूत्वाभावित्वानुपपतेः आगपि सदतीति तद्विरुद्धपरिमणायोगात् , आङ मध्यमश्च परिमाणं सदेवेति आद्यमध्यमकालयोरपि एकंपरिमाण एव जीवः स्यात् । न च शरीरभेदेन परि मणभेदस्यादिति । अत्र च पक्षे सौत्र उभयशब्द आश्चर्मध्यमावस्थापकः; न तु पूर्वपक्षक्त् आद्यमध्यमपरिमाणपरः, परिमाणभेदभाषन् इति व्याख्याद्वयं कृतम् । तदेतदनुवदति अन्स्यावस्थितेश्च अन्त्यपरिमाणस्य नित्यत्व इत्यादिना । अत्र च, ‘अन्यपरिमाणस्य नित्यस्वे आरमपरिमाणत्रविशेषेण आयमध्यमपरिमणयोरपि नित्य स्वदविशेष्टः शरीरसरणप्ता स्यात्-एकशरीरस्वं एशरीरवमेकरूपस्यम्?) निय 86