पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८२ श्रीरङ्गरामानुभुनेि विरचिताः सकलपरिमणः स्यन् । ततश्च उपस्चिमाघचितशरीरप्राप्तिर्न स्यादिति परे, अभ्यर्परिंमाणस्य निस्थत्वे तस्याभूस्वाभाविवानुपपत्तेः आपि तदस्तीति तद्विरुद्धरिभाणावरोधायोगात् आद्ये मध्यमड परिमणं तदेवेति उभयोरथमभ्यमावस्थयोः अन्यपरिमाणस्य नित्यत्वादविशेषःसर्वदाऽणुवमेकरूपं महवं वा स्यादिनि ते चापरे च योज नन्तरमाहुः' इति पाठः समीचीनः; एवं विविच्य च तरुण व्याख्यातःवत्, अर्थचिंत्य चेति वदन्ति । भेदभेद इति नाममात्रं कृतं स्यादिति अन्न क्रमो ऽविवक्षितः । अभेदो भेद इति च नाममन्त्रं कृतं स्यादित्यर्थः। बहुप्रतियोगिकमिति । घवं बहुसाधारणमित्युक्ते बहुश्रस्य भेदभावात् साधारण भेदसहमिति भाव । साधारणकारस्य भेदमब्रुवमुपपादयति विरोधिधर्मानाश्रयत इति । अभेदस्य खभावरूपत्वादिति । यद न भिनति, तर्हि भेदभामिकथम्याभेदथ सत्र – मेदारमा घटादिरेव न स्यादित्यर्थः । विवसनादिति । जैनादेरित्यर्थः । पय्ययन पेक्षमणस्येति । अविरोधनिर्वाहिकान्तरनिरपेक्षमेव स जूते, वयं तु तरसापेक्षमेव घूम इति चेदित्यर्थः । भिन्नभिनत्वाभ्युपगमादिति । यादवभास्करश्यामिति शेषः । ननु अवस्थासवतोरवस्थान्तरकरूपकाभावादेव तन्निरपेक्षमेनावस्थातद्वतोर्भिन्नभिन्न वमभ्युपगम्यते इत्याशङ्कयाह यथैकस्य द्रव्यस्येत्यादिना द्रव्यस्यामथान्तर- सापेक्षवादिति)। अवस्थायनिकपितयोः अवस्थाबद्तयोमेदभेदयोरवस्थायाः स्त्रपर निर्वाहकतया निर्वाहकान्तरनिपेक्षत्वेऽपि अवस्थानिरूपितयोः अयथावद्तयोः भेदा भेदयोः निर्वाहकांचथान्तरस्यापेक्षितवादिति भावः । ययाऽघथयेति । ययाऽवस्थथा साकमित्यर्थः । नाम्नि विवाद इति । पटयामथाय एव भिन्नाभिन्नत्वमिति परिभाषा कृता स्यादित्यर्थः वधूभिक्षाप्रतिक्षेपायंतेति । वेदान्तिनामस्माकं सर्व वस्वनैकान्यवादो युज्यते, न तु जैनानामिति वदन् सुत्रकरः श्वशंभिक्षामतिश्चेयं कुतो ननुसंरेदित्यर्थः । स्नपने दोष इयाइ अविशेषशब्देनेति । इति एकस्मिन्नसंभवाधिकरणम् | X