पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

¥ एकूशे (७) पशुपयधिकरणम् सिद्धान्ते व्याघतमाह - भुद्रिकेतीति । बहुषु तन्त्रपूता इति । मुद्रिका षट्करणभगासनस्थानमध्यानादिकं काचित् तन्त्रे निःश्रेयससघनतयोक्तम्; तन्त्रान्तरे. तद्विरुद्धसुरासुम्भस्थापनतस्थदेवतार्चनादिकं निःश्रेयसाधनस्य वर्णितम् । एवं ननान्नक्तानि साधनानि क्रमेण क्षुद्रिकापट्कंधारणभगासनस्थारमध्यान इत्यादिना भाष्ये परिगणितानीत्यर्थः । भाष्ये शास्रयोनित्वादित्यत्र दोषस्ये तत्वादिति . ‘तच्छरीरं नित्यमनित्यं च । न तावनस्य ; सवयदस्य तस्य नित्यश्वे जगतोऽपि नित्यवाविरोधदीश्वरासिद्धेः । नाप्यनिस्थम्; तह्यतिरिक्तस्य तद्धेतोः तदानीमसंभवान् ’ इत्यादिनोक्तवादित्यर्थः । ननु अगच्छरीरं परमस्मानमभ्युपगच्छेतां सूत्रकारेण शरीरधत्ते भोगदि प्रसङ्ग इति वक्तुं न शक्यत इत्याशङ्क्याह् अशरीरंवंभ्युपगमेन परिहार इति । अशरीरवानभ्युपगमेनेति शरीरवेऽपि तस्य उभयलिङ्गवप्रतिपादकशस्त्रघलझ न भोक्षादिप्रसङ्ग इति भावः । कृतकरंत्वप्रसङ्ग इति । ततश्च नेदमधिकरणं वेदविरुद्धार्थत्वज्ञापनपरम् , अपि तु प्रतिपन्नस्य वेदविरोधस्यायतप्रतीतत्वसमर्थनपूर्वकं धृतिशैवाग्मयोरविरोध नयनपरमेवेति भावः । अनिरोधे निनीषीतेऽपीति । अस्मिन्नधिकरण इति शेषः । तारस्यभञ्जक इति । श्रुतिस्वारस्थंभञ्जक इत्यर्थः । बाधर्विकल्पसमुचय सचैरिति । बधस्थैः विकल्पसमुचयसङ्कोचैरित्यर्थः । विकल्पः हि पाक्षिकमधः , समुच्चयः शंसनैरपेक्ष्यधःसङ्कोचस्तु एकदेशबाधेः। सधीममा श्रुतिबाधे विवक्षिते अविरोधनयनासम्भवादिति वेष्टव्यम् । श्रद्धस्थमांसविधानेनेति । श्रद्ध- कर्घस्थगवालम्भविधानेनेत्यर्थः। मांसविघनममात्रस्य, ‘न हिंस्यात् ’ इति निषेघ निरोऽभवत् सङ्कचकयभावात् । पतीसंयाजेषु, ‘जाघन्या पत्नीसंयाजयन्तीति पत्र संयाजार्चखाया विहितया आलुग्भभन्सरेण न्यादिन स्वतस्सिद्धजघन्या एव ग्रहणस्य जंघंनी चैकदेशत्वात् (३-३-१०१) इति तातैयधिकरणसिद्धतया तद्वदेव