पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८४ श्रीरङ्गरामानुजमुनिविरचिता “ मयस्यहरिणरुरुशशकूर्मवराहमेषमांसैः सम्यसशणि, वाघीणसेन कालसकछगलोह खङ्गसैर्मधुमित्रैश्चनन्यम् "इति विहितमसस्यान्यथायुधपतेरिति द्रष्टव्यम् | युगान्तरे ऽनुष्ठानमतीयस्वरसादह यद् बह्वर्थविरोध इति । आधान्तेन कर्तक्यम् , दक्षिणा चारेण कर्तव्यमित्यादिस्मृतीनाम्, वेदं कुल वेदमितेि क्रमप्रतिपादकश्रुतिसङ्कोच कत्वस्य शिष्टाकोषाधिकरण (१-३-४ } सिद्धत्वादिति भावः । तखं विरोधश्च दुष्परिहर इति । मनु श्रीपञ्चरात्रेऽपि यन्त्रविशेषादिषु लक्ष्मीसुदर्शनादीन् अति वसुदेवादेझ्वप्रतिपादकवचनेऽपि कथञ्चिदविरोधसमर्जुनेन यथा तत्प्रमार्ष निर्वाहःन तु तत्वविषयसप्रतिपादनेन अयमNDप्रमङ्गक्रियते, एवं पशु पतागमेऽपि तत्त्वविपर्यासप्रतिपादकश्चनानामन्यथानयनस्य सुशकवत् कुतोऽ प्रभाष्यमिति चेन्न - श्रीपञ्चरान्नशाक़स्य अपदचूडं नारायणप्रतिपादकस्य मध्ये तद्विपर्यासप्रतिपादकस्वेनावभासमानस्य द्वित्रत्रि)वाक्यशूकरस्यन्यथानयनं युक्तम् , पशु पसागमस्य तु आपादचूडं विपर्यासप्रतिपादकस्य मोहनर्थवेन पुराणसिद्धस्य आन्य पर्यकथनं न पण्डितहृदयपुण्डरीकमधिरोहतीति भावः । शेष। वैडालिका भवनिति। मह्यपरवानां बाभ्रव्यशाण्डित्यप्यतिरिक्तानां वैदिकनिश्वाससंहितानुप्रवेशाभावात् बैडलिकत्वं प्रप्तमित्यर्थः । अस्य धर्मध्वजो निस्यं सुरभ्य इवोच्छूितः । चरितानि च पापानि बैडकं नाम तत् द्रक्षम् ॥ इति हि स्मर्यते । मृतीयार्थे पीति।‘ कृत्यानां कर्तरि च' इति कर्तरिषीत्यर्थः । अर्हङ्गद्धाधि कृतस्य अशीयस्य कथं यजनरूपत्वमित्यशङ्कयाह - यजनरूपतोक्तिरिति । तदभि प्रायेणेति । बुद्धार्हतभीष्मद्यभिप्रायेणेयर्थः । ननु ‘अहं तमोतिरिक्तैथेष्टव्यः । इति भगवद्वाक्ये कॅथं भगवतो यष्टव्यमुच्यते? न हि तमोनिष्ठ भगवन्तं कथञ्चिद्य जन्ति; तेषां नूनमस्रयाजकादित्याशक्याह - अहं यष्टव्य इत्युक्तिरिति । न तु तदभिप्रायेणेति । तामसजनाभिप्रायेणेत्यर्थः । मध्यमश्लोकोक्तमिति । यद्वेद गये कमेति श्लोकोक्तमित्यर्थः । एवमुक्तस्ततः (तद?) तेनेति । एवमुक्तोऽहंप्रकाशः कृतः स्वात्म गोपिन इति योजना । त्रयीवाधिकारस्त्रस्य व्यवस्थितादिति । न चैवमथर्वशिरःप्रोक्तपशुपतिशरीरत्रहविद्यानुष्ठानं वैदिकं वक्ष्यमाणं त्रयीमय