पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( उपत्यसंभवाधिकरणम् २-२२८) ६८५ पशुपतानां कथमुपपद्यत इति वाच्यम् - तस्यापि वैदिकतान्त्रिकचेन शुद्धवैदिकक्ष- भार्यात् तत्राधिकारोपपत्तिरिति द्रष्टव्यम् । साक्षादेव वैदिककर्मान्यय इति । शुद्धवैदिकधर्मान्वय इत्यर्थः । अन्यत्रधानेन श्रुतिसिद्धभगवदुपासनाप्री । अपीति । अस्यवधानेन श्रुतिसिद्धभगवदुपासनानि दहरोपासनादीनि तत्र जीबन्त- रस्य व्यवधानाभवत् तदनहीं अपीत्यर्थः । शास्त्रस्य प्राप्तार्थत्वयाधितविधयस्वभ्यामप्रम/ष्यप्रसङ्गमुपपादयति- अनुमाने नेत्यादिना । प्रतिरुद्धबाधिता वा स्यादिति । प्राप्तार्थत्यबाधितविषयत्वाभ्यां शास्त्रम्याप्रामाण्यप्रसङ्गपरिहारार्थं शबरग्भे अनुमाननिरसनमपेक्षितमिति भावः । इह श्रुढिबिरुद्धागमप्रमण्यभङ्गीयस्य स्फुटत्वात् तन्नोपपादितमिति द्रष्टव्यम् । प्रदान बदेव तदुक्तमित्यादीति । सङ्कर्षणकण्डस्यापि पूर्वभागवादिति भावः । ततश्च शून्यवादप्रसङ्ग इति । कदाचिदसतः सर्वदा असत्वादिति भावः । यास्तत्र- सङ्चेति । परमार्थसङ्ग्रेन्यर्थः । प्रसजकविपर्ययेऽपीति । अनित्यत्वप्रसङ्गक सङ्कयात्रभस्य विपर्यये सह्यवभावेऽपि प्रसञ्जनीयस्य अनित्यत्वरूपानिष्टधर्मस्या पत्तेरियर्थः । इति पशुपयधिकरणम् । (८) उत्पत्यसंभवाधिकरणम् ।। विशनविभावे वा तदप्रविषेधः २-२-४१. विज्ञानं च तदादि चेति । ननु, “ वयन्तो धुः" इत्यादिशब्दस्य नित्य- पुलिङ्गवत् कथमेतदिति चेत् - नार्थे वुः; किन्तु ‘अद भक्षणे' इत्यस्मादवश्यकार्ये णिनिप्रत्यये ‘आदि 'इतिरूपं सिद्धयति । तेन च निखिलजगत्संहर्तुस्वमुखेनैव कारणत्वं प्रतिपाधत इति द्रष्टव्यम् । परयोजनामभूद् दूष्यति - बिज्ञानैश्वर्यादीति । ननु परस्यूहविभवभेदभिनमिति वक्तव्ये कथे सुक्ष्मव्यूहविभवभिन्नभियुच्यत इत्याशंश्रयाह सूक्ष्मं परमित्येकार्थं पदद्वयमिति । व्यूहः चतुर्युह इति निर्देशस्य अयुक्ततां