पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८६ औरङ्गरामानुजमुनिविरचिंता भग्वान आह - चतुर्थश्चतुर्विभाग इति । उक्तार्थे प्रमणमहेतिं । ज्ञान पूर्वेण कर्मणा अभ्यर्चित परं ब्रह्म वासुदेवस्य अभ्यमित्यस्मिन्नर्थे प्रमाणमाहेत्यर्थः । भम्ये तेषामेव जीवादिशब्दैरभिधानाविरुद्धमिति । ननु सङ्कर्षणादिशब्दानां जीवादिषु परिभाषितत्वात् यत्र शास्त्रे, यच्छब्दो यक्लथं परिभाषिलः, तत्र तस्य शब्दस्य स एव खर्थं , शब्दशास्त्रगतनदीवृद्धयादिसंशवत् । अत एव प्रद्युम्नसंज्ञकं मम इयुक्तिरपि संङ्गता ; इतरस्थ प्रद्युम्नस्य मनोविश्व"तुः प्रदुर्भावे नपुंसकलिङ्गस्वास्या भावादिति चेन्न - अस्मन् शास्त्रे तथपरिभाषाथां प्रमाणभभावात्; सङ्कर्षण- प्रद्युम्नानिजानां जीवमनोऽहंकाराधिष्ठ"तृत्वस्य वासुदेवात् सङ्कर्षणस्य सङ्कर्षणात् प्रद्युम्नस्य प्रद्युम्नादनिरुद्धस्य च प्रादुर्भावस्य तस्मिन् शास्त्रे बहुशः क्षुण्णतया जीवाथयिष्ठातृणां सङ्कर्षणादीनामेव प्रणैौचित्यादिति भावः । विप्रतिषेधङ २ २-४२. यद्वा प्रतिपन्नेष्वर्थेष्विति । इदं श्रेयो वा इंद्र श्रेयो वेति संशयं विना, यत् श्रेयः तन्न जानामि इति श्लोकार्थ इत्यर्थः । श्रीपञ्चरात्रमूलभूतैकायनशाखा विधयमूलभूतवचनमुदाहरति - मूलभूतो महानयमिति । अयमियेकायमवेद उच्यत इत्यर्थः । वेदपाश्रयणेनेति। वैदिकं कर्मबलम्ढ्य साचिकजनोपभर्द प्रवृतनमसुराणामित्यर्थः । तच्च न रक्ष्योपयुक्तमिति । दुष्कृतविनशमन्तरेण साझे त् भक्तसंरक्षणार्थमित्यर्थः । सत्रद्वयमित्यर्थ इति । अस्मिन् सिद्धान्त इवेति शेषः । पुत्रपदाननुगुण मित्यर्थ । स्पष्टम् । अधिकारिभेदेनेति । उदितानुदितहोमयोरधि इति तदुतरत्र कारिभेदेन विकल्पः । कालभेदेनेति । कदाचित् धनुष्ठानं कदाचित्रं यानुष्ठान मित्यर्थः । षोडशिग्रहणग्रहणादौ फलंमेदेन विकल्पः । तत्र हि फलभूमार्टिन षोडशिग्रहणं कर्तव्यमिति भावः आरभ्यशब्दोपसुनीति । भाष्यगत - आरभ्य शब्देन इमनि वचनान्यभिनेतानीत्यर्थः । आर्थमेकत्वभुक्तमिति । ‘ एवं रात्रे तु कथ्यत इत्यत्र पञ्चरात्रमिभयेकवचनार्थ उक्त इत्यर्थः ।