पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( eषयसंभवाधिकरणम् २-२-८) ६४७ कर्तृसामान्यं दर्शितमिति । एककर्तृकं दर्शितमित्यर्थः । विरुद्धतख्या अभिमतानमथनामिति । त्रयीधर्मपरियागादीनां पाञ्चरात्रमसिपायनामित्यर्थः । ‘ प्रत्यक्षहेतवो योण ’ इत्यस्यार्थमाह - अत्र हि साक्षाक्षरान् मोक्ष इति । योगशास्त्रस्याः प्रत्यक्षस्य मोक्षहेतुवादिनः, सांख्यस्तु शत्र जन्यज्ञानस्य मोक्षहेतुत्व वादिन इति श्लोकार्थ इति भावः । श्रमशहित्यवचनं कथं घटत इति । भ्रमराहित्यप्रतिपादनं कथं घटत इत्यर्थः ! भ्रमप्रतिपादकं वचनमेव दर्शयति कपिलादिभिरित्यादिशब्देनेति । एवं तस्य वेदनस्येति । एवं सतीत्यर्थः । अधिकरणनिष्कर्ष उपपन्नतर इति । ननु " सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानमतनि वै । सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भ योगस्य च नान्यः पुरातनः ॥ अवान्तरतपा नाम वेदाचार्यः स उच्यते । प्राचीनभं तमृषिं प्रर्बदन्ति हि केचन । , उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुतः । उक्तवानिदमव्यग्रो नै पशुपतं शिवः । 4A पञ्चरात्रस्य कुलस्य च नारयणः स्वयम् । सर्वेषु च नृपश्रेष्ठ ! ज्ञानेष्वेतेषु श्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । न चैवमभिजानन्ति तमोभूता विशां पते । तमेव शास्त्रकर्तारंरः) प्रवदन्ति मनीषिणः । । इति सांख्यागमनां वैदिकमतान्तरस्वं नारायणैकनिष्ठयं च प्रतिपादितम् । तथा-- " सांख्यं योगः पाञ्चरात्रं चेदlःपाशुपतं तथा । आमप्रमाणभ्येतानि न हन्तव्यानि हेतुभिः । {