पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८८ श्रीरद्वारमानुजमुनिविरचिसा तथा तथा--- तथा-- - * सर्वे प्रमाणं हि तथा यथैतच्छास्त्रमुत्तमम् छ

  • एवं तत्स्नमिदं कृत्स्नं सस्यानां विदितात्मनाम् ।

यदुक्तं यतिभिर्मुख्यैः कपिलादिभिरीश्वरैः ॥ यस्मिन्न विभ्रमाः केचित् दृश्यन्ते मनुजर्षभ । गुणाश्च यस्मिन् बभूवो दोषहनिश्च केवला ॥ ॐ ब्रह्मविष्णुमहदेवप्रमुखैः परिकीर्तिता । A आगमश्चनया नेया दिशा नैवान्यथा बुधाः। अन्यथा ते तु नेयाश्चेत् विरुद्धाः स्युने संशयः । तथा। - “ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।। बहू।चारविभेदेन भगवन्तमुधासते । । इत्यादीनि भारतमानवभागवताद्युक्तानि सर्वागमन सधान्येन प्रामाण्यप्रतिपादकानि। तथा-- “ तस्माद्वै वेदबाश्चन ऋक्षणार्थं च पापिनाम् । विमोहनाय शस्त्राणि करिष्यावो वृषध्वज ! ! एवं सञ्चोदितो रुद्रो मघवेन मुरारिणा । चकर मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं लगुडं शक्तं मैवं पूर्वपश्चिमम् । पत्ररत्रं पाशुपतं बृथाऽन्यानि सहस्रशः । - तथा– * बुद्धश्रव निर्गन्धः पञ्चरात्रविदो जनाः। कापालिकः पाशुपताः पाषण्डा ये च तद्विधः । अस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।। न तस्य तद्भवेच्छास्त्रं प्रेत्येह च न तत्फलम् ॥ बामाः पशुपताचाराः तथा वै पाश्चरात्रिकः । भविष्यन्ति कलैौ तस्मिन् ब्राह्यणाः क्षत्रियास्तथा ॥