पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( उपत्यसंभवाधिकरणम् २-२-८) ६८५ . श्रुतिशिष्टस्टुतित्रोक्प्रायश्चिते भयं गताः । क्रमेण श्रुतिसिद्धय नेनुप्यस्तन्त्रमाश्रयेत् । इति वैष्णवरिवगमसञ्चरणदूषणानि । तथा--- “ धर्मशास्त्रे पुराणे च प्रते हि मरणान्तिकम् । । प्रायश्चित्ते मनुष्याNां पापिष्ठानां सुदारुणम् । भयदुर्बलवितानां मणे जयते भृशम् । तेषामेव हि रक्षार्थ खरवहं तन्त्रमुक्तवान् । तथा-- “ अथांशः स्रस्यतो नाम विष्णुभक्तः प्रतापवान् । महमा दाननिरतो धनुर्वेदविदां वरः । स नारदस्य वचन वठ्ठदेवर्चने रतः । शस्त्रं प्रवर्तयामास गुण्डगोल्लादिभिः श्रुतम् ।। तस्य नाम्ना तु डिग्रतं सन्तं नाम शोभनम् । प्रभर्तते महशास्त्रं कुण्डदीनां हितावहम् ।” -- इति । रैथा--- " तेनोकें सावंतं तते यज्ज्ञात्वा मुक्तिभाक् भवेत् । यत्र स्त्रीशूद्दानां संस्कारो वैष्णवः स्मृतः ॥ १वशन्त्रं भागवतं तन्त्रं वैख नसाभिधम् ।। चेदभ्रष्टान् समुद्दिश्य कमलतिरुक्तवान् । ” } तथा-- * मात्राश्रयणेनैव मसूजा च कृता वय । - तपसा प्रीतधनसि तव शशण्डिल्य ! मे प्रिय ! ॥ कुमार्गेणापि शाण्डिल्य ! मम पूजा वया कृता । अतः कालेन महता देवमार्गं गमिष्यसि ? " इत्यादीनि कैमीभागवतवासिष्ठलैलकदीनि पञ्चरात्रनिटकानि वचनानि । “ इदं शतसहस्राद्धि भारतख्यामविस्तरात् । आविध्य मतिमन्थानं दनो धृतमिवोद्धृतम् ।। " 87