पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४० औरङ्गरामानुजमुनिविरचिता ६८ इत्यादीनि भाष्योदाहृतानि भरतवचनानि पञ्चरात्रस्ताघकानि । एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्रम !। वेदक्रियसमायुक्तां कृतवानस्मि संहितम् । निश्वासाख्यां ततस्तस्यां लीना बभ्रव्यशाऍडलाः । अल्पापराधा इत्येय शेषा वैडालिका भवन् । मयैव मोहितास्ते तु भविष्यजानता द्विजाः । निश्वाससंहिताओं हि रूक्षयमौलप्रमाणतः । सैव पाशुपती दीक्षा योगः पाशुपतश्च सः । एतस्माद्वेदमाद्धि यदन्य इह जयते । तच्छूदक्रमविज्ञेयं रौद्रं शौचविवर्जितम् । ये रुदमुपजीवन्ति कौ चैडलिका नराः । उच्छिष्टस्त्रास्ते ज्ञेयः नोहं तेषु दृश्रवस्थितः । तेषां गौतमशापाद्धि भविष्यन्त्यनु ये द्विजाः ।। तेषां मध्ये सदाचारा ये तु मच्छासने रतः । ते स्वर्गमपवर्गस्य यान्येव खलु निश्चयः । बैडालिका ये यास्यन्ति मभं सन्ततिदूषकः । प्राक् गौतमानिनिर्दग्धः पुनर्मद्वचनाद् द्विजाः । नरके तु गमिष्यन्ति नात्र कार्या विचारणा। } निर्मितं हि मया पूर्वं व्रतं पाशुपतं शुभम् । गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये । एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ॥ भस्मच्छनैर्हि सततं निष्कामैरिति हि श्रुतिः ।। वामं पाशुपतं सोमें लाङ्गलं चैत्र भैरवम् । न सेव्धमेतत् कथितं वेदबावं तथेतरत् ॥ १9.२ ।