पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (उपस्थसंभवाधिकरषम् २-२-८) ६५१ इत्यादिवचनेषु वैदिकावैदिकविभागपूर्वके केबिषशुपतगमविशेषाणां वैदिकवझार्च प्रतिपाद्यते । एवं सति शुपतपञ्चरात्रयोः किं वैषम्यमिति चेत् उच्यते । वेदाविरुद्धांशे सर्वेषां प्रामाण्यम् । सांख्ययोगदादपि प्रकृतेः अब्रह्मकस्वस्य वेदविरुद्धत्वात् , तस्मिन्नंशेऽप्रमथ्यम् । पाशुपतस्यापि

  • शैवागभोऽपि द्विविधः श्रौतः स्मार्तश्च स स्मृतः ।

स्वतन्त्रो दशधा चैत्र तथाऽष्टादशधा पुनः । कमिदिमनेदेन बहुधा स व्यवस्थितः । श्रुतिसमयोऽन्यस्तु शतकोटिप्रविस्तरः । परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते । इति कामिककाद्यष्टाविंशतिभेदभिन्नसिद्धान्ततन्त्राणां स्वतन्त्रत्वप्रतिपादनादवैदिकवे सिद्धम् । पञ्चरात्रे तु तन्निन्दापर्वचनं प्रक्षेपओकारहितेषु पुराणेषु न दृश्यते इति सर्घत्र प्रामाण्यमेव । अत एव पावरात्रकर्तुः वासुदेवस्य वेदवावेव सर्वज्ञयोः गमात् पतञ्जल्यादीनां च जीवस्त्र|त्, पञ्चरात्रस्य च पुराणेषु बुद्धादिदेशनवत् व्यामोहनार्थमीश्वरप्रणीतस्यात्, न योगाधिकरथेन गतार्थतेति मध्यस्थेन कल्प तरुकारेण प्रतिपादितमित्यलमतिचर्चथ।। परेन्नित्यादि । कार्यविशेषरूपातिशयसंभवादिति । सङ्कर्षण श्रद्युम्नमनिरुद्धानां संहरस्थितिषुष्टिरूपकार्यविशेषरूपातिशयसह्यादित्यर्थः । इति उरपस्यसन्भबघित्रणम् ॥ इति दशोपनिषद्भाष्यकरैः श्रीमद्रङ्गरामानुजमुनिभिः विरचितायां घृतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ।।