पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः श्रीमते रङ्गरामानुजमहादेशिकाय ममः । अथ द्वितीयाध्याये तृतीयः पादः (१) वियदधिकरणम् न वियदश्रुतेः २-३-१. अयमर्थ इति । सङ्गतिरित्ययमर्थः इथुतरन्नान्त्रयः । कार्यविषये पशेनेति । यद्यपि परस्परविरोधेन वेदान्तानाममुमर्थशङ्क परेषामित्र बियमाणधि करणेषु न पूर्वपदान्चेन |ध्यते, कार्यतप्रकारविरोधसमाधानमात्रपर्व-तथाऽपि विददनुपयादिपूर्वपक्षोद्भावनपूर्वकं वियदुभयादिश्रुतीनां स्वार्थसमन्वये स्थूणा निखननन्यायेन साधिते सति विप्रतिषेधेन निरस्तानां सांख्यानां हृदि विपरिवर्तमाना वेदान्तेष्वपि विप्रतिषेधप्रतिंबन्दी दूरनिरस्ता भवति; अत एव विरोधध्याय सकतिरपि सिद्ध भवतीति भावः । सूत्राभिप्रायविवरणमिति। न तु श्रुतिशब्दस्य अत्रणार्थत्वप्रतिपादनपरमिति भावः । श्रुतिनिर्देशखरस्थं स्यादिति । गौणवस्य शब्दधर्मत्वेन प्रमितिधर्मत्वाभावादिति भावः । निरवयवत्वस्यानित्यगुणसंधारणतया तत्रानैकान्यपरिग्रहाय द्रव्यत्वादियुक्तम् । न चास्य हेतोरसिद्धिःचिदपि तद् भवस्य बुद्धावारोहसम्भवात् । अत्र वियत् नास्तीति निषेधस्य व्याहतस्वात् । आकाशे बाविशेषात्' इति वैभाषिकाधिकरणसूत्रे - ‘इति प्रत्ययवेद्यो देश आकाश' इति व्यवस्थापितत्वात् । न च हेतोरप्रयोजवम्; निरवयवस्य सर्वगतस्य समवायिकारणाधनिरूपणादिति भावः । तैत्तिरीयकृतर्कविरुद्धेति । तैतिरीयगत सकविमूर्तेत्यर्थः । अस्ति तु २-३.२. अंतीति श्रुतिः साधकतयेति । अतीत्यसिन्नर्थे श्रुतिः सधकयेत्यर्थः।। उत्पत्तिप्रमितिजननहेतुरिति । मनन्तशगोचरक्य शैवानुगुणत्वादित्यर्थः।। प्रत्यक्षसिद्धत्वमात्रेणेति । मनान्तरसिद्धवमात्रेणेत्यर्थः । प्रत्यक्षमनुमानं वेति ।