पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशीिका ( वियदधिकरणम् २-३-१) ६९३ शब्दोऽष्टद्रव्यातिरिक्तद्व्यञ्जित इत्यनुमानं वेत्यर्थः । अनुमानान्तरं चेदिति । आकाशं नित्यं निशम्यद्यस्यादित्यनुमानान्तरमित्यर्थः । ननु सर्गाद्यसमयावच्छिन्ना काशस्य पक्षीकरे हि तस्य धृत्यैकसमधिगम्यतया तस्यानुपसमाधने धर्मिग्राहकमान विरोधःआकाशमानपक्षीकारे तु धर्मिग्राहकमानबाधस्य #ः प्रसङ्ग इत्यत्ररसादा|- निरवयवत्वहेतोर्महदादिष्विति । निघायचवहरति । निरवयवद्व्यवहेतो रित्यर्थः । संयोगविशेषवचनाचेति । निर्वयवस्य संयोग(गबिशेष ?) भावादिति भाव । सर्वगतद्रव्यत्वहेतोरिति । सर्बगतवादित्युक्ते नैयायिकमते प्रमेयवादि प्रत्यासतिजन्यज्ञनस्य सर्वगोचरस्वेनं सर्वगतसथा तस्मिंन् व्यभिचाशत् तदभावार्थ द्रव्यवादिति वाच्यमिति भावः । स्याच्चैत्रस्य ब्रह्मशब्दवत् २ ३४ तपसा बलेति । “तपसा ब्रह्म विजिज्ञासस्व " इति वाक्ये ब्रह्मशब्दो मुख्यः‘सपो ब्र' ति वाक्यशेषे तु ब्रह्मज्ञानसांधनस्वेन गौण " इति भावः । मुख्यानुख्यविषयत्नभायादिति । अश्वयादिति चेत् स्यादवधारणात् ' इत्यल, अन्नमयादिषं आरमंशब्दा 'अपरमंत्पिबुद्धय नोपरतः प्रयुक्ताः; अपि तु परमात्म वंबुद्धयैव । ‘अन्तः प्रविष्टः शास्तां जनानाम् ' इति तदन्तःप्रवेशेन नियन्तृ- स्वमांभवम् । तत्र प्राणमये अन्नमयात् अन्तरात्मत्वमात्रेण परमात्मस्वंबुद्धः जाता । तस्यापि अन्तर्दर्शनेन तत्रापि परमात्मत्वबुद्धिर्जाता; पूर्वत्र तु निभृता। यस्यान्यदस्सरं नास्ति, ईक्षणादिकं न श्रुतम्, तस्मिन् परममित्वबुद्धिशमबुद्धिश्च प्रतितिष्ठति । एवञ्च पूर्वापि परममवबुद्धिविषय एव अस्मशब्दप्रयोगात् सवेष्वपि पर्यायेष्वात्मशब्दः परमामविषय- एव; न तु औपचारिकः - इति वक्ष्र्थमाषास्वां तन्यायेन “ अन्नं ब्रह्म ’ इत्यत्र प्रक्षशब्दस्यापि ब्रह्मबुद्धया प्रवृत्तत्वात् न भाक्तवंम् । यथा शुक्तौ रंजतवुञ्चा। प्रभृज्यमानस्य रजतशब्दस्य नौपचरित्रम्, तथेत्यर्थः । उभयत्रापि समाधिभङ्ग इति। अनुषङ्ग-श्रवणाद्धृत्योः वृत्तिह्यविरोधरूपसमयंभङ्गः कार्य इत्यर्थः प्रतिज्ञSEनिरख्युतिरेकात् २-३-५ कोर्यतयैवाव्यविरेके विवक्षिते इति भाव इति । ननु नित्यविभूत्या दीनामकार्थत्वेऽपि ' प्रतिज्ञाया अहानिवत् आकाशस्य अकार्यत्वेऽपि प्रतिज्ञया