पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९४ श्रीरङ्गरामानुजमुनि बिरचित अहानिर्न प्रसज्यते । न च येनथुन 'मित्यादौ अछूतादिशब्दा नित्यविभूति- उपनिरिक्तपसः ; उत्तर, " सदेव सभ्य इदमम् आसीत् एकमेवाद्वितीयम् ’ इति इंदङ्कगोचरस्यैव ततः पूर्वसमश्नपदिप्रतिपादनदिति वाच्यम् - इदंशब्दस्य प्रत्यक्षादिप्रमणपश्चापिः सर्ववस्तुपरमर्शितया नित्यविभूत्यपरिग्रहे श्रीः (भवान् । इतरथा अतीन्द्रियपदार्थानां सर्वेविज्ञनप्रतिज्ञाविषयत्वं न स्यात् । ततश्च स्यसय्यं या विभूतीनां नित्यस्वभ ; वीकर्तव्ये व आकाशस्यापि नित्यश्वमिति चेत् - न, अस्य दोषस्य सर्वैरपि समlधेयवत् । इतरथा अविद्यावत् आ क|शस्यापि अनध ध्यतसया अजयचमतु, ब्रह्मव्यतिरेकोऽपि तद्वदेवपपद्यत इथुनौ समाधानस्य मृश्यत्वात् । न च करुपतरौ, तथा प्रणयन प्राणानामविद्यावत् अनाद्यभ्यस्तवे साक्षिण्यव्यवधानात् सुषुप्तावप्युष्लभप्रसङ्ग इत्युक्तम् । तस्यायादन्नपि सुषुप्तावप्युप लम्भप्रसङ्ग इति वाच्यम्-अनाद्ययस्तेधवत् उपत्तेः; जीवन्तर विद्यावदनुपर्दग्भो पथरेश्व। अनन्यथासिद्धप्रमाणञ्चत् अविद्ययाअ ?]जन्यवमभ्युपगतम् (न्तव्यम्)। आकाशो न तथा; प्रयुत उयक्थुितिरेव वर्तत इति यदि – तर्हि प्रहृतेऽपि नित्य विनापि समानमेतत् । अत्रान्तरसध्यविषयहेतुभेदनामिति । ‘असद्वयपदेशान्नेति चेन्न घर्भःनरेण वधशेषत् युतेः शब्दतरच इस्यादववन्मसिध्यविषयः व् , अस्सभतपदेपासहेतूनामप्येकसूत्रप्रतिपद्यवं हृष्टम्; परभसाध्येऽपि समस्तपदोषातहेतू नामेकसूत्रमनिपाधवं दृष्टम् , ‘कृतास्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च । इत्यादिष्विति भावः । इदश्च वशब्दाभावस्थल इति द्रष्टव्यम् । तेन ‘बाआमसि दर्शनाच्छब्दच ५, 'उपातनाद्विरोपदेशाच्च / इस्यादौ परमस/ध्ये असमस्तपदो- qहेतूनामपि एकसूत्रप्रतिपाद्यवं दृश्यत इति न चोदनीयम् । याबद्वकारं तु विभागो लोकबत् २-३-७- [ विक्षरस्वं कार्यंचमिति] ननु कर्थवं सिद्धवकृत्य कॅथे विभागशब्दिता उपतिः समर्थते ?, विकारशब्दितकार्यत्व एव विश्वदत् ’ इतरथा उपसावष्य. विवादादिति चेन्न । छान्दोग्ये केचिद्विकारेषु उपस्वादाभावस्य गतिप्रदर्शन भावपरस्वेनादोषात् ।