पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशेफ ( वियदधिकरणम् २-३-१ ) ६९५ A = असम्भवस्तु सतोऽनुपपत्तेः २-३-९ परे स्वित्यादि । परमसाध्यत्व!भावादिति । विप्रतिषेधमवस्थ स्थलोऽनिष्ट स्वभावेन तथैय पूर्वपक्षपर्यवसनभूमित्रभावादित्यर्थः। न विप्रतिषेधमात्रं पूर्व पक्षिनम् ; नाष्युत्पतिं सिद्धान्येकदेशिमतं छुत्वेति पाठः । यद्यपि कल्पतरौ, “” एवमऽध्यायपरिसमाप्तेः प्रथमं विप्रतिषेधप्रमथेन पूर्वपक्षःतत एकदेझिमतेन व्याख्या, ततः सिद्धान्त इति दर्शनीयम् ” इयुक्तम् - तथापि तस्य ग्रन्थस्याधुनिक- तया तनद्धाटितमिति द्रष्टव्यम् । हेतुतय उपन्यासोऽनुपपन्न इति । ननु वाचस्पतिना, - 'तैत्तिरीयकं वियदाश्रितः यधयति, तथापि तस्याः प्रमाणान्तर विरोधात्, बहुश्रुतिविरोधाच्च गौणत्वम् । ततश्च मुख्यार्थभृयभाव एव भ्रूते रिस्यस्यर्थः । ततश्च, ‘न दियदश्रुतेः’ ‘गैयसम्भवत्, ’ ‘शब्दाच, स्या चैकस्य ब्रह्मशब्दवत् ’ इति सूत्रचतुष्यभषि सिद्धानयेकदेशिमतम् । अतिस्थिति पूर्वपक्षसूत्रम् । तस्य च आकाशसृष्टिप्रस्थभ्यप्रतिपदके . तैतिरीयकेतेजस्सुष्टि प्राथम्यप्रतिपादकत्व छान्दोग्येऽस्ति ; अतः मृत्योः परस्परविरोध इत्यर्थः इति व्याख्यातमिति चेत् - सत्यं व्याख्यातम् । तनु शाङ्करभाष्यविरुद्धमिति भाष्यामि मतयोजनयैव दृषिसमिति द्रष्टव्यम् । पृथक् परिहरणीयत्वाभावाच्चेति । ननु चायुश्चान्तरिक्षचैतदमृतम् ’ इति उभयसाधारण्येन अमृतस्त्रमुक्त पुनः वायोः विशिष्थोच्यते “ सैषा 5नसमित देयता। यद्वायुः इति । अतोऽभ्यासद्वयोरभूतवं विवक्षितमिति ज्ञायते । अभ्यासे भूयस्यमर्थस्य भवतीति न्यायात् । अतोऽधि काशेकव्यावृत्त्यर्थमतिदेशाधिकरणमेवास्तु; न तु पृ४ग्योगकरणमुजराथमिति समाधाने युक्तम् । तेजसि विशेषपक्षघातभावान् ‘तेजो ऽतस्तथ वही’ इत्येवं न सुत्रयि तव्यम् । ‘अइझारलये ' ति वां वक्तऽयम् । महदहङ्कारादीनामपि तसीिन्नधिकरणे विषयस्थस्य भार्ये एव वक्ष्यमाणस्वात् । अतः पृथग्योगकरणमुत्तरार्थमिति नातीब युज्यत इति चेत् – सस्यम् , महदहङ्कराक्षशवादिसाधारणवेव पूर्वांसपक्षौ । तथापि ‘सदैक्षत ततेजोऽसृजत’ इतेि बहुभवनसङ्कल्पपूर्वकमुष्टेः स्फुटप्रतिपादनेन सिद्धान्तावतरणस्य सौलभ्यं पर्यालोच्य, तेजो ऽतस्तथा|ह ’ इति सूत्रयिष्यन् तदर्थेऽधिकाशझमधे ऽप्यतिदिशति, ‘एतेने मातिरिश्व व्याख्यातः' इति । अतो न विपश्चिदवङ्कमित्यर्पश्यामः ? “ इति वियदधिकरणम् ।