पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९६ श्रीरङ्गरामानुजमुनिविरचित । ९) तेजोधिकरणम् तेऽतस्तथा ह्याह २-३ १०, मुह्यनन्तरानुप्रवेशकृतमौपचारिकमिति । कादाचिकानुप्रवेशनिग्रभन- मात्रेण शरीरत्रोक्तिः ; न तु याकपत्तं धार्यमुदितमभिप्रेत्य येन तत् मुख्यं स्थादिति भावः । अ५ २•३-११. ननु ‘तेजो ऽतत्तथा याहू ’ इति न्यायसाम्ये अप्सु पृथक्त्रकरणं किमर्थ मेति चेत् - ने - ' तथा झ हे'रयंशस्य साम्येऽपि तेजसि विषये, ‘तदैक्षत ततेजोऽसृजत ’ इत्यस्य परम्परयाऽप्युपपत्तिरिति परिहर्तव्यम् । अप्सु, नतेज पेक्षत ' 'तपोऽसृजत ’ इति प्रथमस्यैतेजश्शब्दनुसारात् , ‘तस्माद्यत्र कंचन शोचति स्वेदते वा पुरुङ्गः, तेजस एव तद्वधपोऽयम’ इति वाक्यशेषश्रवणाच्च ईक्षणं गौणमिति वा, ‘अभिमानिव्यपदेशस्तु विशेषनुगतिंयाम् ’ इतिन्यायेन व निवदवयमिति पूर्वपक्षिणो निर्धाहभेदप्रकारसवात् पृथत्रसूत्रकरणसार्थक्यात् । न च प्रथिस्थाः पृथक् सूत्रं व्यर्थमिति वाच्यम् - अन्नपृथिवीशब्दयोः विरोधपरिहारार्थतया सन्नपि पृथघसूत्रणमिति मन्तत्रयम् । । तदभिध्यानादेव तु तलिनसः २-३ १४. तच्छरकत्वं भीतमित्याहेति । तच्छरीरकस्य कारणवं औौतभित्याशय इत्यर्थः । 'यः पृथिवीमन्तरो यमुयति । इति तदधिष्टितत्रस्तुन एव कार्यकरस्त्र- श्रवणादिति द्रष्टव्यम् । तेषामपीक्षणपूर्वकसृष्टिसिद्धेय इति । अत्र केचित् पूर्वग्रन्थे ईक्षपूर्वकसृष्घ्यपाद्यनयोक्तस्य तच्छरीरकत्वस्य ईक्षपूर्वकमृष्टसिद्धयर्थत्व कथनमयुक्तम् । तसश्च महदादीनामपि परममश्रीरत्वप्रतिपादकवचनं दर्शयति सुबालोपनिषदि चेति इत्येवावतरणिका देयेति च () मन्यन्ते । विपर्ययेण तु क्रमोऽत उपपद्यते च २-३-१५. आनन्तर्यरूपक्रमप्रतीतेरिति । यद्यपि पौर्वापर्य एव क्रमः ; न तु अव्यवधानलक्षणमानन्तर्थम् - तथापि आनन्तर्यं पठ्यवधानविशिष्टपौर्वापर्यलक्षणकम