पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकशिका (तेजोऽधिकरणम् २-३-२) ६९४ प्रतीतेरित्यर्थं बाधकाभावात् । न च क्रियद्वैकमेव पौर्वापर्यं वक्तव्यमिति वाच्यम्। सथासति ई एतसR|जायते ’ इत्यस्य सृष्टयु-मुस्वादित्यर्थः प्रतीयते । ततश्च सृष्टयौ- न्मुख्यस्य प्राणाडुरथतेश्च क्रमिकविद्वर। तदाश्रययोः कार्यकारणयोरपि इन्दोषात् । इत्यन्ध्याभिप्रायेणेति । न तु, ‘ एतस्माऽजायते प्रण: ; ततो मन: ; ततस्सर्वेन्द्रि- या|ty ’ इत्यस्य ३त भावः । चराचरय्यपाश्रयस्तु स्यात् तयपदेशो भाक्तस्तद्भावभावित्वात् २.३ १७. भाष्ये भङ्गत्र भद्दक् व्यपदिश्यन्त इति । अस्मिन् * पक्षे, ‘भयो। अवमर्दने । इति धातोः क्तिनि सति भक्तिः भङ्गः । भातः] भक्त्या प्रयुक्त इति भावः । पूर्वसाध्ये अनन्वयदिति । ‘पृथिवी’ इति सूत्रे पृथिव्युत्पत्तेरेव साध्यस्मात् तत्र च अविकाररूपशब्दान्तराणमत्रशब्दवाच्यपृथिवीवहेतुत्वेऽपि पृथिव्युपराध हेतुनादिति भावः । अभिमानिचेतनानुप्रवेशनिबन्धनत्वस्योक्तत्वादिति । ततश्च स्वतचैतन्यं नास्तीति भावः । ननु वाचस्पतिनां तेजंआंऽधिष्ठानदेवतानां परमेश्वरञ्च- धिष्ठितानामेव भूतसर्गे प्रवृत्तिः, उस तदनधिष्ठानामितिं विचरः प्रवर्तित इति चेन्न, तस्य तद्भाष्यविरूढवान् । परातु च्छूते 'रित्यादिना। कृकवच तदनहस्य यश् श्रुतभाष्य एवं दूषणमुक्तमिति द्रष्टव्यम् एकशब्देन विवक्षितत्वे करणाभाव दिति। न च - प्राणशब्देन बुद्धिरुच्यते । बुद्धेिर्नाम निश्चयहेतुभूतान्तःकरणवस्था संशयहेतुभूतान्सतरणाचस्थे मन इति तयोर्भदः । तत्र ज्ञायते अनेनेति स्युपया त्रविज्ञानशब्देन पाणशब्दितबुद्धेरिन्द्रेण च ग्रहणम् । मनश्शब्देन मनसो ग्रहणञ्च सम्भवतीति वाच्यम्-एतादृशकर्पनायां प्रमाणाभावादिति भावः । “ जीवस्य परंस्तादामन उप:ि वियददीनमिवास्ति नस्ति बेग्येतदुत्तरसूत्रेण वक्ष्यति, देहञ्जयौ। तावत् जीवस्य स्थूलो उपसिंपलयौ न तं; इत्यनेन सूत्रेणावोचत् " इति परभाष्योक्तं- मह - अत्र देहाश्रयाविति । शरीरजन्मविनांशयोः जीवगतवंशङ्काया अनुदयादिति । ननु " देवदतदिनमधेये तांवत् जीवस्य न शरीरस्य ; तत्राने 1. अनेन भक्तिः भागः एकदेशः । तत्र प्रयुक्तः भूल ' इतेि भकधातु प्रहं णपक्षेऽपि पूर्वमभिप्रेत इति ज्ञायते । 88