पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ श्रीरङ्गरामानुजमुनिविरचिता शरीराय श्रद्धादिकरणातृषषतेः । तस्मात् मृतो जातो देवदत्त इति व्यपदेशस्य मुख्यस्यं मन्वानस्य पूर्वपक्षः " इति वचस्मये स्पष्टमेव जीवभेदं सिद्धत्रकृत्य देहभिन्न जीवस्य देहोत्पतिविनशनुयाय्युपत्तिविनस्लावनं पूर्वपक्षीकृय सिद्धन्तितमित्यभि धनत् , शाङ्करभयेऽपि, ‘शरीरानुविनशिनि हि जीवे-' इति तद्वेदसिद्धयत्कारेणैव, देहे उपद्यमाने जीवोऽप्युपय; नश्यति तस्मिन् स्त्रयमपि नश्यतीति पूर्वपक्षप्रतीतेः तस्यैवार्थस्य, देहाश्रयौ alवज्जीवस्य स्थूलोपडप्रळयैौ न स्तः इति भाष्येऽनूद्यमान त्वात् देहाश्रयावित्यस्यापि देयरिविनाशनुयायिनवियेद्यार्थप्रतीतेः कथमयं प्रपक्ष इति चेत् – सयम , देहानुविधायिनाशत्वे जीवनरूपस्याभ्युपगम्यमने, ‘ नाम श्रुतेः’ इत्यनेन वैौनरुक्यात देहाश्रयौ उपरिविनाशावियथ यथाश्रुत एवार्थः स्वीकर्तव्यः, गत्यन्तराभावादित्यभिप्रेणैवमुक्तमिति द्रष्टव्यम् । अन्येधिष्यादि । प्रळयात्रस्थपुरुषस्य चेति । प्रळयायस्थस्य भोक्तुंशस्य चेत्यर्थः । अस्य पाठक्रमस्येति । स्वदभिमनस्य सूत्रपाठक्रमस्य कुत्रापि अप्रसिद्ध वादित्यर्थः। सर्वेषामुपत्ति च पूर्वपक्षीकृत्येति । सर्वेषामुपत्तवं स्यात्, सर्वेषा मनुषलिङ्ग स्यादिति पूर्वपक्षीकृत्येत्यर्थः । मनस्याकाशमेव चेति प्रयोगाचेति । 'एतसाज़ायस' इति श्रुतौ चादे मनःशब्दो मन:परः, तदा आकाशस्य इन्द्रियेषु, इन्द्रियाणाय मनसि, मनसश्च प्रणशब्दितमहतत्वे च लयः कीर्यत इति भावः । आकाशादिषु क्रमविवक्षादर्शनादिति । खं वायुज्योतिरापः’ इत्युक्तवाक्ये क्रम विवक्षादर्शनादिति भावःपदार्थनिर्देशमात्रञ्च, अत्र वागदिक्रमविवक्षाप्रतीतेरभावादिति भावः । अहङ्कारजातानीत्यर्थ इति । अहङ्कारा खदीनि साक्षातानि, इन्द्रियाणि तु खादिद्वारा जातानीत्यर्थ इति भावः । अतो विरोध इति । इन्द्रियेभ्यः परा ह्यर्था ’ इति श्रुत्यनुसारेण, ‘सर्वेन्द्रियाणि च खं वायुज्यतिरापः इत्यत्र विरोधस्य परिहृतत्वात् मनश्शब्दिनाद्वारस्य महतश्च मध्ये, मनसस्तु परा। वृद्धिः’, ’बुद्धिं तु सारथिं विद्धि', विज्ञानसारथिर्यस्तु’ इति बुद्धिविशनशब्दितं तस्वान्तरं प्रतीयत इति विरोध इत्यर्थः । मनवशब्दवाच्य इति । मनसस्तु परां बुद्धिः' इति श्रुतपरापरभाघो यथाकथञ्चिन्निर्वोढव्य इति भावः । नेत्र प्रकृतयःस्युरिति चेदिति । 'ततश्च अष्टौ प्रकृतयः षोडश विकाराः’ इति