पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ श्रीरङ्गरामादुजमुनेिचिरचेिता रूपादिभिरिति । ननु स्वभावशादो न धर्मपरः, अपि तु स्वादपशव्दषधीय इत्य शक्य समभिव्याहारदर्शनात् पर्यायत्वं नेत्याह-स्मरूपस्वभाशब्दयोरिति । अदृष्ट पेक्षां च च्यावर्तयतीतेि । चशब्देन स्बव्यतिरिक्तचेतनान्तरसङ्कल्पमपि समुचि नोति । स्वभावशब्दं धर्मभूनानपरतया व्याख्याय सत्परतया व्याचष्ट-यद्वा न करणायत्तमिति । साध्यविशेषमाशंक्याह- सामान्येनेश्वरज्ञानेति । सामान्या कारयेोगम्येति । ईश्व .ज्ञानत्वावच्छेदेन क्रणादृष्टदिनैरपेक्ष्यस्येत्यर्थः । तथा चं श्रुनिरिति भाष्यस्य, तथा श्रतिश्चैत्यन्वयः । उदाहरिष्यमाणाया हि, “पश्यत्यचक्षु '; रैिति श्रुतेः ज्ञानविशेषोपादानवत्वं रणविशेषनिषेधकण्ठोक्तिमत्त्वमिति आकार द्वयमस्ति । “ स्वाभाविकी ज्ञानबलक्रिया चे ! त्यत्र कारणनिषेधकtठोक्तमत्त्वेऽपि ज्ञानविशेषोपादानं नाति । “ द्रष्टा श्रोते 11 त्यादौ विशेषोपादानेऽपि कारण विशेषनिषेधकण्ठेक्तिर्नास्ति । पश्यत्यचक्षुरित्यत्र तु द्वयमप्यस्तीति सिद्धम् ! तत्र च तथाचेत्यत्र तथाशब्दस्य कारणनिषेधकण्ठोक्तिपरामशितय वा ज्ञानवेिशेषो पादानपरामर्शितया वा तदुभयपरामझिं.या व व्याख्यानं सम्भवतीत्यभिप्रेत्य त्रेधा व्याचष्ट – द्रष्टा श्रेोतेत्यादिना । रूपांब्दयोः साक्षात्कर्तेत्यर्थ इति। नचै रुपद्रष्टत्यादौ पौनरुक्त्यप्रसङ्ग इति वाच्यम्-पाकं चतीतिवत् तत्र दृष्टशब्दस्य अदोषः । ननु द्रष्टा श्रेोतेत्यत्र तथार्थभम्भवेऽपि मन्तेत्यादौ का गतिरित्याशक्यं तादृशस्थले लक्षणया मानसमननविषयसाक्षात्कारवत्वमित्यर्थ इत्याह--ये मानसेति । ननु परमात्मनो नित्यमननादिकमस्क्यि आह-चक्षुरादिबाह्यकरणेति । साधारणा कारग्रहणेति । चक्षुरादिवाह्यकरणैः साधारणाकारं गृहीत्वा मनोरूपान्तःकरणेन विचार्य बुद्धिरूपेणान्तःकरणेन हेि जीवोऽयवस्यतीति भावः । तदाश्रयेो जीव इति चेति । ततश्च परमात्मनि मन्तृोद्भदिशब्दस्य व्क्षणा दुर्निरसेति भावः । अतःशब्दस्वारस्यवशादिति । सर्वनाम्नः पूर्वस्तुतविशेषणविशिष्टपरामर्शित्वनिय मादित्यर्थ । अत एव “तस्योपनिषहरित्यधिदैवतं तस्योपनिषदहमित्यध्यात्मम् ' इत्यत्र तच्छब्दस्य न प्राक्पस्तुतब्रह्मपरामशित्वमंत्रम्; ऑपितु स्यानादिवेिशेषविशिष्ट परमर्शित्वमिति, “सम्बन्धादेवमन्यत्रापी ? त्यत्र वक्ष्यत इति भाव । अतश्शब् स्वारस्यात् इत्येतवोपलक्षणम् ; अन्यशब्दस्वारस्यादित्यपि द्रष्टव्यम् । अन्यशब्दस्य