पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४७ श्रीरङ्गरामानुजमुनिविरचित करण्याश्रयणे, ‘की शास्त्रार्थत्रत्वात् ' इत्यस्य शतृ [रूशन) नॅवसमर्थनार्थस्य कुतो नैकधिकरण्यम् यदि कीविभु))विनिराकरणं ज्ञतृघोषयुक्तम्, तर्हि तन्निस् करणानामेकलैव निवेशनीयसय, ‘ज्ञऽत एव , ‘व्यतिरेको गधवत्' , ‘पृथगुए- देशात्', ‘तख़ुणसश्चतुतद्वयपदेशः’, ‘थाबद्धमभविवाच न दोषः तद्दर्शनात्।

  • पुंस्त्वादिधस्वस्य सतोऽभिव्यक्तयोगात्'इति ज्ञवं समाप्य, ‘उक्रान्तिगणगतीनाम्

स्वमत चोरयोः, नाणुरतरुशृतेरिति चेदेतराधिकारात , स्वशब्दोन्मनन्यश्च अविरोधश्चन्दनवत् , अवस्थितिवैशष्यादिति चेन्नभ्युपगमत् हृदि हि, गुणद्वs लोकवत् , नित्योपलब्धिः-' इस्थेव सूत्रन्यासः स्थादिति चेत्- उच्यते । यदुकं त्रिभुस्त्रस्य स्वाभाविकज्ञातृखमात्रपरिथन्थिवदिति -- सत्यमेतत् , तथापि पूर्वपक्षिणः तथाभिधानसंभवेन तत्खण्डनस्य कर्तुं युक्तवान् । यदुक्तम्, ' ऊत शास्त्रार्थवत्रत्र इत्यस्याप्यैकाधिकरण्यमित-तत्र शतृवे हि ज्ञानश्रश्रवम्; न तु कर्तृषम्, प्रत्ययस्या- अयत्वमनर्थकत्। अस्तु वा कथञ्चिदुपयोगः, नैतायत। ऐधिकरण्यम्; तस्य सूत्र कृदनभिमतस्यात् , प्रकृते तु श्वlणुत्यसमर्थनसूत्राणां परस्परान्तरितया करणादेव बलीयते ऐकाधिकरण्यं सुखकृदभिमतमिति । इतरथा स्वदुक्तरीत्य महत्त्रनिराकरण स्त्रीणां बुद्धनौकर्यथ’ असझर्णतयैव निवेशः यत् । अ: सर्वे समञ्जसम् । क्रान्तिगय'गतीनाम २-३-२० स यदा तेजोमनाः समभ्याददानो हृदयमेव पक्रामति शुक्रमदाय पुनरेति ज्ञानम् ’ इति परोक्कगतिश्रुत्यनुषज्यासे हेतुमाह - उत्क्रान्तिशब्दानन्तरेति । स्वामिन चोतरयोः २-३.२१. भाष्ये- शरीरवियोगरूपत्वेनेति । उक्रमणं हि अपसर्पण इव मरणेऽपि निरूढम्। तच्चचलतोऽपि सत: कर्मक्षये देहस्वयनिवृत्या उपपद्यते ; गया गत्योश्चलने निरूढयोः कर्तुस्वभावपचदिति भावः । स्वशब्दोन्मानाभ्याञ्च २ ३-२३, भाष्ये - अणुसदृशं वस्तद्धृत्य तन्मानत्वं जीवस्य भूयत इति । उद्धरणञ्च पृथक्करणम् । ‘बलप्रशतभागस्येति अवयवावयविनोरखयबस्यं पृथक्करणं