पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका ( ज्ञाधिकरण २-३-३ } ३ भूयते, श्रब्यते ; प्रदश्येत इयर्थः ? ततश्च पृथक्करणश्रावणयोः श्रुतिकर्तृकवत न तृयोपपतिरिति द्रष्टव्यम् । आरोग्रम् - चर्ममेदिस्स्यग्रम् ॥ सैयतिरेके गन्धवत्तथा च दर्शयति -३-२७ ननु उक्ते ज्ञानमात्रमेवात्मेति 'विज्ञानाः पुरुषःइत्यादिश्रुतेष्वित्यर्थः । पृथगुपदेशात् २-३-२८. विशिष्टाचिन शब्देनेति । ज्ञानविशिष्टवचिशब्देनेत्यर्थः । नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनिसो वाऽन्यथा २-३-३२ अस्मा फुल्नचिदुपलभ्एत इति । अत्रशरीरातरुपलभ्यते, तथा। बहिन पयत इत्येतत् ? अहमिहैवास संदते जाननः ’ इति सार्वलौकिकानुभवसिद्धम् । न चैतत् पक्षद्वयेऽपि उपपद्यते ! ज्ञानरूपः सर्व6 अस्मेति पक्षे किम् उपलभ्यनु पलभ्यभावःउत उपलश्चैकसंभवःउतनुपलभ्यैकभाव. । आथे देहस्यासरे बोपलसध्यनुपलब्धी स्याताम् ; द्वितीये सर्वत्रोपलब्धिः स्यात् ; तृतीये अनुभलङिघः स्यात् । देहस्यान्तर्तपलश्यस्त्रभावः अन्यैत्रानुपलभ्यत्रभावः इति व्यवस्था न युज्यते । न श्लोकस्य चिदंशे स्वप्रकाशस्यम् ; अन्यत्र नेति शक्यते वक्तुमि तं भावः । एवं जइचषक्षेऽपि दूषणं द्रष्टव्यम् । भाष्ये - सर्वैः करणैः सर्वदा संयुक्तत्वादिति । नविदं सिद्धान्ते ऽपि समानमेव ; नित्यानां मुक्तानञ्च धर्मभृतज्ञानानां अनन्सभां सर्वत्र विद्यमानत्वात् । धर्मभूतज्ञाननमपि सर्वारभसम्बन्धात् मध्ये इदमेतदीयमिति नियन्तु’शक्यत्वात् कथमेतदिति चेत् –न - ‘श्रुतेस्तु शब्दमूरूवात्' इति भ्यायेन श्रुतिमतिपनेऽर्थे यथातिं अभ्युपगन्तुं युक्तम् ; इंतरथा न युज्यत इत्यन्न तापयत् । ज्ञशब्दस्य ज्ञप्तिमचिवभाधादिति । ‘इगुपधज्ञाप्रीशिरःकः इति क - प्रत्ययस्य ‘कर्तरि भृत्’ इति कदर्थेऽनुशिष्टखादिति भावः । अविकृत अह्मण एवेति । अविकृतब्रह्मण एवोपाधिना जीवभावेनावस्थानादनुत्पन्नत्वेनेति योजना । तस्य च चैतन्यस्खरूपत्वादिति । ब्रमणः चैतन्यस्वरूपत्वात् तदभिन्नस्य जीवस्यापि चैतन्यस्वरूपमिति भावः । साध्यतया प्रकृतेति । पूर्वाधिकरणे साध्यतया प्रकृतेश्यर्थः । साक्षादेव ज्ञानस्व्ररूपत्वसाधकस्थाभावादिति ।