पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ २ श्रीरङ्गरामानुजमुनिविरचित इदमुपलक्षणम्-५३परयऽपि साधकवं नास्ति । न ह्यमुत्थस्युपदेकस्य अनन्यस्वस्थ चैतन्यस्वरूपस्वसाधकवभरतोल्येतवती अनुसते: परम्परया । उपयोगोऽस्तीत्यपि द्रष्टव्यम् । तस्य ज्ञानस्वरूपत्वं चेति । ब्रह्मणो ज्ञानस्वरूपवं चेत्यर्थः । परमसाध्यस्येति । जीवचैश्यस्वरूपस्येत्यर्थः । प्रत्यर्थसाम्यस्य चेति । श्रुतेः अत इति शब्दप्रकृत्योः श्रयेतच्छब्दयोः एकार्थत्वस्य ज्ञायमानत्वादित्यर्थः । ननु पूर्वस्त्रस्थस्य श्रुतेरिति पदस्य रससूत्रस्य अत इति पदस्य च नैकार्थवं युक्तम्, अनुपसिधकश्रुतेःशस्त्र-धश्रुतेश्च भिन्नर्थभिन्न)वादित्याशंक्याह-योग्यताव शादिति। त्रिलम्वत्रयाभाशचेति । परमते तु तदुपपादकब्रह्म(नन्यत्वमित्यादिना विलम्बत्त्रयं पूर्वमेव प्रतिपादितमिति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षित मिति । अनुच्छिसिधर्मेत्यत्र बहुनीहिगर्भबहुत्रीहिरिति भाधः । ताभ्य इति अन्त्रय घटत इति । यद्यपि अत एवेत्यनेन पूर्वसूते ताभ्यइत्यत्र निर्दिष्टानां बुद्धिथान श्रुतीनामेवाश्शिब्देन पराभों तासामेव श्रुतीनां उक्रान्तिसूत्रेऽप्यनुवृक्ष उत्क्रतिगत्यादीनां श्रुतिभ्य इथस्यार्थस्य सम्भवाददोषः - तथापि त9 इत्यस्य विशेष्यतया श्रुतिस्थ इत्यध्याहारोऽप्यवश्यापेक्षितः । अत इहापि तमभ्यः श्रुतिभ्यः इति पदद्वयाध्याहारादिति भावः । कारकव्यापारवैयर्यमिति । चक्षुरादि- या।परवैयर्थमिति भावः । तदाश्रितेष्विति । तदाश्रयो मुख्यः प्राणः; तदाश्रिता इतरे प्राण । इति भावः । सङ्घातरूपत्व इति । उपापैः संघानरूपस्त्र इत्यर्थः । सुषुप्तिप्रलययोरप्रबोधेनेति । सुषुप्तिप्रलययोरन्तःकरणदेः लीनत्वादित्यर्थः । आत्मेन्द्रियविषयसन्निधानान्नित्यनुपलब्धिरिति । आर्मेन्द्रियविषयाणामुप लब्धिसाधनानां सन्निधाने सति नियमेवोपयब्धिः प्रसज्यते । अथास(स!) सत्यापि हेतुसमवधाने फलाभावः, नित्यमेवानुपलब्धिः प्रसज्येत । अतः आत्मेन्द्रियविषयसन्नि धने संस्यपि कादचिकोषलभभावस्य कारणंव्यतिरेकप्रयोऽग्रस्वत् कारणान्तर् समवधाने “ आरण (कर्य?) व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगितय अन्तःकरणं स्वर्यमिति भावः । अन्यतरनियमो वाऽन्यथेति भूतखण्डं व्याचष्टे आत्म नीन्द्रियेऽपि वेतिं । इति ज्ञाधिकरणम् ।