पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिका ७०३ (४) चैधिकरणम् । ---ed = कर्ता आनर्थबवत् २-३३३. सेतुं जन्तुमितिवदिति । औषदिक - तुमुन्प्रययान्तः ।“ य एनं वेति हन्तारं यश्चैनं मन्यते हसम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते । । इति गीतवचनादिति भावः। भांष्ये – शस्रफलं प्रयोक्तरीतीति । “ शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्म। स्वयं प्रयोगः स्यात् । ” ( ) इति जैमिनिसूत्रम् - अस्यार्थः- यस्मात् शस्त्रफलं स्वर्गादिकं प्रयोक्तरि भवति, ‘स्वर्गकामो यजेत ’ इस शाल्लभमण्यत्, तस्मात् स्वयं प्रयोगे कर्ता स्यादिति । उपादाद्विहारोपदेशाच् २-३-३४. भाष्ये -- स यथा महाराज इति प्रकृत्येति । स यथा महाराज जान- पदान् गृहीत्वा स्वे जनपदे यथाकामं परिखतते, एवमेवैष एतत् प्राणान् गृहीत्वा स्वे शरीरे यथा में परिवर्तते ? इति स्वनविषया श्रुतिः । प्राणान् गृहीया=आगरित- स्थानेभ्य उपसंहृत्य स्वे शरीरे यथेष्टं सञ्चरतीत्यर्थः । शरीरप्रेरणे चेति । शरीरे यश्रेष्ठसञ्चारे शरीरप्रेरणमपि सिद्धमिति भावः ।। यथा च तदोभयथा ३ ३३९. त्वन्मते बुजुषधानात् पूर्धमिति । स्फटिकलौहित्यस्य जपाकुसुमसन्नि- धानोपाधिनिबन्धनवं जपाकुसुमसन्निधानात् प्राक् स्फटिके सत्यपि =ौहियाभाव दर्शनादुपपद्यते । सत्यपि जीवेऽन्तःकरणोपधिसन्निधानात् प्राक् यदि कर्तृवं नोपलभ्येत, तदाऽमःकरणस्य जीवगतकर्तृत्वोपधिवं वक्तुं शय्यते । न च तथाऽती त्यर्थः । विज्ञानशब्दस्य चुद्धिमात्रविषयस्वनिर्बन्धश्चेति । "यस्वयं व्यपदेश दर्शितः, ‘विज्ञाने यचं तनुते’ इति, सःबुद्धेरेवं कर्तुवं प्रापयति । विज्ञान शब्दस्य तत्र प्रसिद्धवत् ’ इति, ‘ यथा च संक्षोभयथा’ इति सूत्रे यद्यास्यलम्, तद नुपपन्नमित्यर्थः । परिहर्तव्याभवमेवोपपादयति - हितबुद्धचैत्र सर्वे चेतनः करो तीति । नाम्नि वियदं इत्युक्तमिति । यं करणभिनं कर्तुतय वयाऽन्तः