पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ०४ श्रीरङ्गरामानुजमुनिविरचित करणमित्यभिप्यत इति, तदेव मया जीव इत्यभिलष्यत इत्यर्थः। चित मनसो रिवेति । यथा प्राप्तकालानुरूपबोधरूपस्य चेतयितृस्वरक्षणस्य चिताख्यस्य मनोवृत्ति विशेषस्य मनसश्च प्रकृतिविकृतिभावोपदेशो नति, एवं बुद्धेः मनोधृतरूपेश्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशे न स्यन। इयते च, “मने बुद्धिरेव च।। अहङ्कRइति मनोबृद्यहंकाराणां प्रकृतिविकृतिभावोपदेश इति भावः । अतः प्रकृते रन्यस्वेन भनाधिधानमेव विवक्षितमिति । यद्यपि भोक्तृत्वशून्यायः प्रकृतेः कर्मफलभोक्तृत्वानुसन्धानेन यागादिप्रवृत्तिधत् प्रकृतिभिन्नस्वभधावपि न दोष तथापि प्रकृतिकतृकस्य, प्रकृतेरह्मन्योऽसीति समाधेः अन्तिरूपतय। मोक्षहेतुभ्यं न स्यादिति भावः । स्रक्चन्दनाद्युपयेण इति । स्रक्चन्दनादि धारण भेत्यर्थः । इति कनधिकरणम् । (५) परायत्ताधिकरणम् । कृतप्रयमपेक्षस्तु विहितप्रतिषिद्धवैश्वद्यादिभ्यः २-३-४१. गुणत्रयोद्भवाभिभयविशेषामविशेषसन्निधीनां रुचिविशेषहेतुवं क्रमेणोप पदथति - तथा हीत्यादिना । वस्तुखभत्रविशेषरूपेति । वस्तुसन्निश्चि- विशेषरूपेत्यर्थः।। इति परयताधिकरणम् । (६ ) अंशाधिकरणम् । अंशो नानव्यपदेशादन्यथा चापि दाशकितवादित्यमधीयत एते २३४२ तत्र शरीरशुचिशब्दस्येति । श्रुतिविप्रतिषथा शरीरित्वमेवाक्षिप्य सम धीयत इति भावः ! भाष्ये न प्रतितिष्ठतीति । अनन्यस्वाधिकवयोः परस्पर विरुद्धयोरविरोधस्य अंशांशिभावेनैव सभधेयत्वादिति भावः । अपृथविसिद्धप्रकारत्वमेव वंशवम्; तन्न पृथक्सिद्धवेनानन्यस्त्रसमर्थन, प्रकरस्वेन भेदसमर्थनम्; अपृथ